यौवराज्येन संयोक्तुमैच्छत् प्रित्या महीपतिः ।
तस्यभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकयी ।। २१ ।।
सन्धिः
यौवराज्येन + संयोक्तुम् = यौवराज्येन संयोक्तुम्
संयोक्तुम् + एच्छत् = संयोक्तुमैच्छत् । स्वर सन्धिः - वृद्धिरादैच्
एच्छत् + प्रित्या = एच्छत् प्रित्या
प्रित्या + महीपतिः = प्रित्या महीपतिः
तस्यभिषेक + सम्भारान् = तस्यभिषेकसम्भारान्
सम्भारान् + दृष्ट्वा = सम्भारान् दृष्ट्वा
दृष्ट्वा + भार्याऽथ = दृष्ट्वा भार्याऽथ
भार्याऽथ + कैकयी = भार्याऽथ कैकयी
Meaning:
यौवराज्येन = of the rights of the heir apparent
संयोक्तुम् = geared
एच्छत् = he wished
प्रित्या = on friendly terms
महीपतिः = king
तस्यभिषेक = his coronation
संभारान् = preparations
दृष्ट्वा = after seeing
भार्याऽथ = hen-pecked
कैकयी = Kaikeyi
Summary:
King Dashratha wished that Rama will be coronated, as he is the heir apparent, in a straight forward fashion. After seeing the preparations for Rama's coronation, Kaikeyi ...
No comments:
Post a Comment