Monday, March 9, 2009

संक्षेप रामायणम् - १७

श्लोकः
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः । 
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।। १७ ।।

सन्धिः 
स + च = स च
च + सर्वगुणोपेतः = च सर्वगुणोपेतः 
सर्वगुणोपेतः + कौसल्यानन्दवर्धनः = सर्वगुणोपेतः कौसल्यानन्दवर्धनः 
समुद्र + इव = समुद्र इव 
इव + गाम्भीर्ये = इव गाम्भीर्ये
गाम्भीर्ये + धैर्येण = गाम्भीर्ये धैर्येण
धैर्येण + हिमवानिव = धैर्येण हिमवानिव

Meaning: 
स = 
च = and
सर्वगुणोपेतः = endowed with good qualities
कौसल्यानन्दवर्धनः = growing as Kousalya's son
समुद्र = ocean 
इव = like
गाम्भीर्ये = depth/profundity/dignity
धैर्येण = with courage
हिमवान् इव = like the Himalayas

Summary:
Endowed with good qualities, he is growing as Kousalya's son, dignified like the ocean and courageous like the Himalayas.  
 

No comments:

Post a Comment