स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।। १७ ।।
सन्धिः
स + च = स च
च + सर्वगुणोपेतः = च सर्वगुणोपेतः
सर्वगुणोपेतः + कौसल्यानन्दवर्धनः = सर्वगुणोपेतः कौसल्यानन्दवर्धनः
समुद्र + इव = समुद्र इव
इव + गाम्भीर्ये = इव गाम्भीर्ये
गाम्भीर्ये + धैर्येण = गाम्भीर्ये धैर्येण
धैर्येण + हिमवानिव = धैर्येण हिमवानिव
Meaning:
स =
च = and
सर्वगुणोपेतः = endowed with good qualities
कौसल्यानन्दवर्धनः = growing as Kousalya's son
समुद्र = ocean
इव = like
गाम्भीर्ये = depth/profundity/dignity
धैर्येण = with courage
हिमवान् इव = like the Himalayas
Summary:
Endowed with good qualities, he is growing as Kousalya's son, dignified like the ocean and courageous like the Himalayas.
No comments:
Post a Comment