Thursday, April 30, 2009

संक्षेप रामायणम् - २२

श्लोकः
पूर्वं दत्तवरा देवी वरमेनमयाचत । 
विवासनं च रामस्य भरतस्यभिषेचनम् ।। २२ ।। 

सन्धिः 
पूर्वम् + दत्तवरा = पूर्वं दत्तवरा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दत्तवरा + देवी = दत्तवरा देवी
देवी + वरमेन = देवी वरमेन 
वरमेन + मया = वरमेन मया 
मया + चत = मया चत
विवासनम् + च = विवासनं च । व्यञ्जन सन्धिः - मोऽनुस्वारः 
च + रामस्य = च रामस्य 
रामस्य + भरतस्यभिषेचनम् = रामस्य भरतस्यभिषेचनम्

Meaning: 
पूर्वम् = previously
दत्तवरा = given boon
देवी = queen
वरमेन = by a boon? 
मया = by me
चत = and ....
विवासनम् = banishing/expulsion
च = and
रामस्य = Rama's
भरतस्यभिषेचनम् = Bharatha's coronation

Summary: 
The queen wanted Rama's explusion and Bharatha's (her son's) coronation based on a 
previous boon/wish given by the King. 

No comments:

Post a Comment