पूर्वं दत्तवरा देवी वरमेनमयाचत ।
विवासनं च रामस्य भरतस्यभिषेचनम् ।। २२ ।।
सन्धिः
पूर्वम् + दत्तवरा = पूर्वं दत्तवरा । व्यञ्जन सन्धिः - मोऽनुस्वारः
दत्तवरा + देवी = दत्तवरा देवी
देवी + वरमेन = देवी वरमेन
वरमेन + मया = वरमेन मया
मया + चत = मया चत
विवासनम् + च = विवासनं च । व्यञ्जन सन्धिः - मोऽनुस्वारः
च + रामस्य = च रामस्य
रामस्य + भरतस्यभिषेचनम् = रामस्य भरतस्यभिषेचनम्
Meaning:
पूर्वम् = previously
दत्तवरा = given boon
देवी = queen
वरमेन = by a boon?
मया = by me
चत = and ....
विवासनम् = banishing/expulsion
च = and
रामस्य = Rama's
भरतस्यभिषेचनम् = Bharatha's coronation
Summary:
The queen wanted Rama's explusion and Bharatha's (her son's) coronation based on a
previous boon/wish given by the King.
No comments:
Post a Comment