सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।। १५ ।।
सन्धिः
सर्वशास्त्रार्थतत्वज्ञः + स्मृतिमान् = सर्वशास्त्रार्थतत्वज्ञः + स्मृतिमान्
स्मृतिमान् + प्रतिभानवान् = स्मृतिमान् + प्रतिभानवान्
सर्वलोकप्रियः + साधुः = सर्वलोकप्रियः साधुः
साधुः + अदीनात्मा = साधुरदीनात्मा । विसर्ग सन्धिः - रेफः - ससजुषोरुः
अदीनात्मा + विचक्षणः = अदीनात्मा विचक्षणः
Meaning:
सर्वशास्त्रार्थतत्वज्ञः = knowledgeable in the philosophies of all Shastras
स्मृतिमान् = prudent/discreet/versed in law
प्रतिभानवान् = splendid/bright/ready-witted/bold
सर्वलोकप्रियः = the favorite of the entire world
साधुः = saint/good person
अदीनात्मा = not depressed, high spirited people
विचक्षणः = clear sight
Summary:
Rama is described as well versed in the Shastras, as a bright and ready-witted person, the favorite of the entire world, a saint/good person, high spirited and with a clear sight.
No comments:
Post a Comment