Monday, March 23, 2009

संक्षेप रामायणम् - २०

श्लोकः
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । 
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। २० ।।

सन्धिः 
ज्येष्ठम् + ज्येष्ठगुणैः = ज्येष्ठं ज्येष्ठगुणैः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
ज्येष्ठगुणैः + युक्तम् = ज्येष्ठगुणैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रियम् = युक्तं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्रियम् + दशरथः = प्रियं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दशरथः + सुतम् = दशरथः सुतम् 
प्रकृतीनाम् + हितैः = प्रकृतीनां हितैः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
हितैः + युक्तम् = हितैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रकृतिप्रियकाम्यया = युक्तं प्रकृतिप्रियकाम्यया । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
ज्येष्ठम् = the most excellent, first or head
ज्येष्ठगुणैः = of excellent qualities
प्रियम् = love
दशरथः = King Dashratha
सुतम् = son
प्रकृतीनाम् = Nature's
हितैः = goodness (तृतीया)
युक्तम् = a pair
प्रकृति = naturally
प्रियकाम्यया = loveable

Summary: 
Sri Rama is King Dashratha's loving and eldest son, with all the excellent qualities. By nature, he is affectionate. 



No comments:

Post a Comment