ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। २० ।।
सन्धिः
ज्येष्ठम् + ज्येष्ठगुणैः = ज्येष्ठं ज्येष्ठगुणैः । व्यञ्जन सन्धिः - मोऽनुस्वारः
ज्येष्ठगुणैः + युक्तम् = ज्येष्ठगुणैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रियम् = युक्तं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
प्रियम् + दशरथः = प्रियं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः
दशरथः + सुतम् = दशरथः सुतम्
प्रकृतीनाम् + हितैः = प्रकृतीनां हितैः । व्यञ्जन सन्धिः - मोऽनुस्वारः
हितैः + युक्तम् = हितैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रकृतिप्रियकाम्यया = युक्तं प्रकृतिप्रियकाम्यया । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
ज्येष्ठम् = the most excellent, first or head
ज्येष्ठगुणैः = of excellent qualities
प्रियम् = love
दशरथः = King Dashratha
सुतम् = son
प्रकृतीनाम् = Nature's
हितैः = goodness (तृतीया)
युक्तम् = a pair
प्रकृति = naturally
प्रियकाम्यया = loveable
Summary:
Sri Rama is King Dashratha's loving and eldest son, with all the excellent qualities. By nature, he is affectionate.
No comments:
Post a Comment