Monday, March 9, 2009

संक्षेप रामायणम् - १८

श्लोकः 
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। १८ ।।

सन्धिः 
विष्णुना + सदृशः = विष्णुना सदृशः
सदृशः + वीर्ये = सदृशो वीर्ये । विसर्ग सन्धिः - उकारः, स्वर सन्धिः - अाद् गुणः 
वीर्ये + सोमवत् = वीर्ये सोमवत् 
सोमवत् + प्रियदर्शनः = सोमवत् + प्रियदर्शनः 
कालाग्निसदृशः + क्रोधे = कालाग्निसदृश क्रोधे 
क्रोधे + क्षमया = क्रोधे क्षमया
क्षमया + पृथिवीसमः = क्षमया पृथिवीसमः 

Meaning: 
विष्णुना = Lord Vishnu (तृतीया)
सदृशः = looks like
वीर्ये = in valour
सोमवत् = plant like
प्रियदर्शनः = loved by all
कालाग्निसदृशः = like the Fire
क्रोधे = in anger
क्षमया = forgiveness (तृतीया)
पृथिवीसमः = like Earth

Summary: 
In valor, looks like Lord Vishnu, loved by all like the plants, in anger equivalent to the Fire and in forgiveness is like Mother Earth. 

No comments:

Post a Comment