धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।। १९ ।।
सन्धिः
धनदेन + समः = धनदेन समः
समः + त्यागे = समस्त्यागे । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः
त्यागे + सत्ये = त्यागे सत्ये
सत्ये + धर्म = सत्ये धर्म
धर्म + इव = धर्म इव
इव + अपरः = इवापरः । स्वर सन्धिः - अकः सवर्णे दीर्घः
तमेवम् + गुणसम्पन्नम् = तमेवम् गुणसम्पन्नम्
गुणसम्पन्नम् + रामम् = गुणसम्पन्नं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
रामम् + सत्यपराक्रमम् = रामं पराक्रमम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
धनदेन = an epithet of Kubera
समः = equal to
त्यागे = in sacrifice
सत्ये = in truth
धर्म = Dharma (I don't think any english word can do justice to this word)
इव = emphasis particle
अपरः = no one else
तमेवम् = quite all these
गुणसम्पन्नम् = rich in qualities
रामम् = Rama (द्वितीया)
सत्यपराक्रमम् = true prowess/heroic/courageous, ...
Summary:
Equivalent with Kubera in sacrifice and in truth and Dharma, none is equal to Rama, who is rich in all these qualities and is truly courageous.
No comments:
Post a Comment