धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।। १२ ।।
सन्धिः
धर्मज्ञः + सत्यसन्धः = धर्मज्ञः सत्यसन्धः
सत्यसन्धः + च = सत्यसन्धश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः , व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + प्रजानाम् = च प्रजानाम्
प्रजानाम् + च = प्रजानां च । व्यञ्जन सन्धिः - अनुस्वारः - मोऽनुस्वारः
च + हिते = च हिते
हिते + रतः = हिते रतः
यशस्वी + ज्ञानसम्पन्नः = यशस्वी ज्ञानसम्पन्नः
ज्ञानसम्पन्नः + शुचिः = ज्ञानसम्पन्नः शुचिः
शुचिः + वश्यः = शुचिर्वश्यः । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वश्यः + समाधिमान् = वश्यः समाधिमान्
Meaning:
धर्मज्ञः = knower of dharma
सत्यसन्धः = an epithet of Rama
प्रजानाम् = people's
च = and
हिते = goodness
रतः = engaged in
यशस्वी = honorable, famed
ज्ञानसम्पन्नः = rich in knowledge
शुचिः = pure in his dealing [virtuous, pious, clean]
वश्यः = self controlled [a dependant/servant]
समाधिमान् = having concentrated mind [profound or abstract meditation]
Summary:
Rama is a knower of dharma/justice, a follower of truth and always engaged in the good for the people. He is honorable/famous, rich in knowledge, self controlled and having a concentrated mind.
धर्मज्ञः + सत्यसन्धः = धर्मज्ञः सत्यसन्धः
ReplyDeleteसत्यसन्धः + च = सत्यसन्धश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः , व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + प्रजानाम् = च प्रजानाम्
प्रजानाम् + च = प्रजानां च । व्यञ्जन सन्धिः - अनुस्वारः - मोऽनुस्वारः
च + हिते = च हिते
हिते + रतः = हिते रतः
यशस्वी + ज्ञानसम्पन्नः = यशस्वी ज्ञानसम्पन्नः
ज्ञानसम्पन्नः + शुचिः = ज्ञानसम्पन्नः शुचिः
शुचिः + वश्यः = शुचिर्वश्यः । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वश्यः + समाधिमान् = वश्यः समाधिमान्
Meaning:
धर्मज्ञः = knower of dharma
सत्यसन्धः = an epithet of Rama
प्रजानाम् = people's
च = and
हिते = goodness
रतः = engaged in
यशस्वी = honorable, famed
ज्ञानसम्पन्नः = rich in knowledge
शुचिः = pure in his dealing
वश्यः = self controlled
समाधिमान् = having concentrated mind