Monday, March 2, 2009

संक्षेप रामायणम् - १३

श्लोकः
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । 
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। १३ ।। 

सन्धिः 
प्रजापतिसमः + श्रीमान् = प्रजापतिसमः श्रीमान्
श्रीमान् + धाता = श्रीमान् धाता
धाता + रिपुनिषूदनः = धाता रिपुनिषूदनः
रक्षिता + जीवलोकस्य = रक्षिता जीवलोकस्य 
जीवलोकस्य + धर्मस्य = जीवलोकस्य धर्मस्य
धर्मस्य + परिरक्षिता = धर्मस्य परिरक्षिता

Meaning: 
प्रजापतिसमः = equivalent to brahma/progenitor/Vishnu/sun-God/...
श्रीमान् = prosperous/rich person
धाता = supporter of the creation [giver]
रिपुनिषूदनः =  slayer of enemies
रक्षिता = protector/guardian/saviour
जीवलोकस्य = world's living creatures
धर्मस्य = justice's
परिरक्षिता = protector/guardian/saviour

Summary: 
Rama here is compare to Lord Brahma and is considered to be a generous, rich person who slays enemies. He is considered the saviour of justice and the living beings on earth. 

1 comment:

  1. प्रजापतिसमः + श्रीमान् = प्रजापतिसमः श्रीमान्
    श्रीमान् + धाता = श्रीमान् धाता
    धाता + रिपुनिषूदनः = धाता रिपुनिषूदनः
    रक्षिता + जीवलोकस्य = रक्षिता जीवलोकस्य
    जीवलोकस्य + धर्मस्य = जीवलोकस्य धर्मस्य
    धर्मस्य + परिरक्षिता = धर्मस्य परिरक्षिता

    Meaning:
    प्रजापतिसमः = equivalent to brahma/progenitor/Vishnu/sun-God/...
    श्रीमान् = prosperous/rich person
    धाता = supporter of the creation
    रिपुनिषूदनः = slayer of enemies
    रक्षिता = protector/guardian/saviour
    जीवलोकस्य = world's living creatures
    धर्मस्य = justice's
    परिरक्षिता = protector/guardian/saviour

    ReplyDelete