Monday, March 9, 2009

संक्षेप रामायणम् - १६

श्लोकः
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
अार्यः सर्वसमश्चैव सदैव प्रियदर्शनः ।। १६ ।।

सन्धिः
सर्वदाभिगतः + सद्भिः = सर्वदाभिगतः सद्भिः 
सद्भिः + समुद्र = सद्भिः समुद्र
समुद्र + इव = समुद्र इव 
इव + सिन्धुभिः = इव सिन्धुभिः 
अार्यः + सर्वसमः = अार्यः सर्वसमः
सर्वसमः + च = सर्वसमश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + सदा = एव सदा 
सदा + एव = सदैव । स्वर सन्धिः - वृद्धिरेचि
एव + प्रियदर्शनः = एव प्रियदर्शनः

Meaning: 
सर्वदाभिगतः = always following/approaching
सद्भिः = 
समुद्र = rising
इव = like
सिन्धुभिः = with/by the ocean (तृतीया)
अार्यः = respected man
सर्वसमः = always balanced
च = and
एव = quite/exactly (a particle for emphasis)
सदा = always
एव = quite/exactly
प्रियदर्शनः = who is dear to all

Summary: 
Whom everybody follows, who rises like the ocean, a respected man, always balanced and who is dear to all. 

No comments:

Post a Comment