रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्वज्ञो धनुर्वेदे च निष्ठितः ।। १४ ।।
सन्धिः
रक्षिता + स्वस्य = रक्षिता स्वस्य
स्वस्य + धर्मस्य = स्वस्य धर्मस्य
धर्मस्य + स्वजनस्य = धर्मस्य स्वजनस्य
स्वजनस्य + च = स्वजनस्य च
च + रक्षिता = च रक्षिता
वेदवेदाङ्गतत्वज्ञः + धनुः = वेदवेदाङ्गतत्वज्ञो धनुः । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
धनुः + वेदे = धनुर्वेदे । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वेदे + च = वेदे च
च + निष्ठितः = च निष्ठितः
Meaning:
रक्षिता = savior
स्वस्य = self's
धर्मस्य = dharma's
स्वजनस्य = one's own people's
च = and
रक्षिता = protector
वेदवेदाङ्गतत्वज्ञः = knower of vedas part by part (literally)
धनुः = bow
वेदे = in veda/field
च = and
निष्ठितः = well versed in
Summary:
Rama is the savior of his/his kinsmen's dharma and is well versed in the Vedas and specifically in archery.
No comments:
Post a Comment