प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। १३ ।।
सन्धिः
प्रजापतिसमः + श्रीमान् = प्रजापतिसमः श्रीमान्
श्रीमान् + धाता = श्रीमान् धाता
धाता + रिपुनिषूदनः = धाता रिपुनिषूदनः
रक्षिता + जीवलोकस्य = रक्षिता जीवलोकस्य
जीवलोकस्य + धर्मस्य = जीवलोकस्य धर्मस्य
धर्मस्य + परिरक्षिता = धर्मस्य परिरक्षिता
Meaning:
प्रजापतिसमः = equivalent to brahma/progenitor/Vishnu/sun-God/...
श्रीमान् = prosperous/rich person
धाता = supporter of the creation [giver]
रिपुनिषूदनः = slayer of enemies
रक्षिता = protector/guardian/saviour
जीवलोकस्य = world's living creatures
धर्मस्य = justice's
परिरक्षिता = protector/guardian/saviour
Summary:
Rama here is compare to Lord Brahma and is considered to be a generous, rich person who slays enemies. He is considered the saviour of justice and the living beings on earth.
प्रजापतिसमः + श्रीमान् = प्रजापतिसमः श्रीमान्
ReplyDeleteश्रीमान् + धाता = श्रीमान् धाता
धाता + रिपुनिषूदनः = धाता रिपुनिषूदनः
रक्षिता + जीवलोकस्य = रक्षिता जीवलोकस्य
जीवलोकस्य + धर्मस्य = जीवलोकस्य धर्मस्य
धर्मस्य + परिरक्षिता = धर्मस्य परिरक्षिता
Meaning:
प्रजापतिसमः = equivalent to brahma/progenitor/Vishnu/sun-God/...
श्रीमान् = prosperous/rich person
धाता = supporter of the creation
रिपुनिषूदनः = slayer of enemies
रक्षिता = protector/guardian/saviour
जीवलोकस्य = world's living creatures
धर्मस्य = justice's
परिरक्षिता = protector/guardian/saviour