Tuesday, March 24, 2009

संक्षेप रामायणम् - २१

श्लोकः
यौवराज्येन संयोक्तुमैच्छत् प्रित्या महीपतिः । 
तस्यभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकयी ।। २१ ।।

सन्धिः 
यौवराज्येन + संयोक्तुम् = यौवराज्येन संयोक्तुम्
संयोक्तुम् + एच्छत्  = संयोक्तुमैच्छत् । स्वर सन्धिः - वृद्धिरादैच्
एच्छत् + प्रित्या = एच्छत् प्रित्या
प्रित्या + महीपतिः = प्रित्या महीपतिः
तस्यभिषेक + सम्भारान् = तस्यभिषेकसम्भारान्
सम्भारान् + दृष्ट्वा = सम्भारान् दृष्ट्वा
दृष्ट्वा + भार्याऽथ = दृष्ट्वा भार्याऽथ
भार्याऽथ + कैकयी = भार्याऽथ कैकयी

Meaning: 
यौवराज्येन = of the rights of the heir apparent
संयोक्तुम् = geared
एच्छत् = he wished
प्रित्या = on friendly terms
महीपतिः = king
तस्यभिषेक = his coronation
संभारान् = preparations
दृष्ट्वा = after seeing
भार्याऽथ = hen-pecked 
कैकयी = Kaikeyi

Summary: 
King Dashratha wished that Rama will be coronated, as he is the heir apparent, in a straight forward fashion. After seeing the preparations for Rama's coronation, Kaikeyi ...

Monday, March 23, 2009

संक्षेप रामायणम् - २०

श्लोकः
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् । 
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।। २० ।।

सन्धिः 
ज्येष्ठम् + ज्येष्ठगुणैः = ज्येष्ठं ज्येष्ठगुणैः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
ज्येष्ठगुणैः + युक्तम् = ज्येष्ठगुणैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रियम् = युक्तं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्रियम् + दशरथः = प्रियं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दशरथः + सुतम् = दशरथः सुतम् 
प्रकृतीनाम् + हितैः = प्रकृतीनां हितैः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
हितैः + युक्तम् = हितैर्युक्तम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः
युक्तम् + प्रकृतिप्रियकाम्यया = युक्तं प्रकृतिप्रियकाम्यया । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
ज्येष्ठम् = the most excellent, first or head
ज्येष्ठगुणैः = of excellent qualities
प्रियम् = love
दशरथः = King Dashratha
सुतम् = son
प्रकृतीनाम् = Nature's
हितैः = goodness (तृतीया)
युक्तम् = a pair
प्रकृति = naturally
प्रियकाम्यया = loveable

Summary: 
Sri Rama is King Dashratha's loving and eldest son, with all the excellent qualities. By nature, he is affectionate. 



Monday, March 9, 2009

संक्षेप रामायणम् - १९

श्लोकः 
धनदेन समस्त्यागे सत्ये धर्म इवापरः ।
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।। १९ ।।

सन्धिः 
धनदेन + समः = धनदेन समः
समः + त्यागे = समस्त्यागे । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः
त्यागे + सत्ये = त्यागे सत्ये
सत्ये + धर्म = सत्ये धर्म
धर्म + इव = धर्म इव
इव + अपरः = इवापरः । स्वर सन्धिः - अकः सवर्णे दीर्घः
तमेवम् + गुणसम्पन्नम् = तमेवम् गुणसम्पन्नम् 
गुणसम्पन्नम् + रामम् = गुणसम्पन्नं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रामम् + सत्यपराक्रमम् = रामं पराक्रमम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
धनदेन = an epithet of Kubera
समः = equal to
त्यागे = in sacrifice
सत्ये = in truth
धर्म = Dharma (I don't think any english word can do justice to this word)
इव = emphasis particle
अपरः = no one else
तमेवम् = quite all these
गुणसम्पन्नम् =  rich in qualities
रामम् = Rama (द्वितीया)
सत्यपराक्रमम् = true prowess/heroic/courageous, ... 

Summary: 
Equivalent with Kubera in sacrifice and in truth and Dharma, none is equal to Rama, who is rich in all these qualities and is truly courageous. 

संक्षेप रामायणम् - १८

श्लोकः 
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ।। १८ ।।

सन्धिः 
विष्णुना + सदृशः = विष्णुना सदृशः
सदृशः + वीर्ये = सदृशो वीर्ये । विसर्ग सन्धिः - उकारः, स्वर सन्धिः - अाद् गुणः 
वीर्ये + सोमवत् = वीर्ये सोमवत् 
सोमवत् + प्रियदर्शनः = सोमवत् + प्रियदर्शनः 
कालाग्निसदृशः + क्रोधे = कालाग्निसदृश क्रोधे 
क्रोधे + क्षमया = क्रोधे क्षमया
क्षमया + पृथिवीसमः = क्षमया पृथिवीसमः 

Meaning: 
विष्णुना = Lord Vishnu (तृतीया)
सदृशः = looks like
वीर्ये = in valour
सोमवत् = plant like
प्रियदर्शनः = loved by all
कालाग्निसदृशः = like the Fire
क्रोधे = in anger
क्षमया = forgiveness (तृतीया)
पृथिवीसमः = like Earth

Summary: 
In valor, looks like Lord Vishnu, loved by all like the plants, in anger equivalent to the Fire and in forgiveness is like Mother Earth. 

संक्षेप रामायणम् - १७

श्लोकः
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः । 
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।। १७ ।।

सन्धिः 
स + च = स च
च + सर्वगुणोपेतः = च सर्वगुणोपेतः 
सर्वगुणोपेतः + कौसल्यानन्दवर्धनः = सर्वगुणोपेतः कौसल्यानन्दवर्धनः 
समुद्र + इव = समुद्र इव 
इव + गाम्भीर्ये = इव गाम्भीर्ये
गाम्भीर्ये + धैर्येण = गाम्भीर्ये धैर्येण
धैर्येण + हिमवानिव = धैर्येण हिमवानिव

Meaning: 
स = 
च = and
सर्वगुणोपेतः = endowed with good qualities
कौसल्यानन्दवर्धनः = growing as Kousalya's son
समुद्र = ocean 
इव = like
गाम्भीर्ये = depth/profundity/dignity
धैर्येण = with courage
हिमवान् इव = like the Himalayas

Summary:
Endowed with good qualities, he is growing as Kousalya's son, dignified like the ocean and courageous like the Himalayas.  
 

संक्षेप रामायणम् - १६

श्लोकः
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।
अार्यः सर्वसमश्चैव सदैव प्रियदर्शनः ।। १६ ।।

सन्धिः
सर्वदाभिगतः + सद्भिः = सर्वदाभिगतः सद्भिः 
सद्भिः + समुद्र = सद्भिः समुद्र
समुद्र + इव = समुद्र इव 
इव + सिन्धुभिः = इव सिन्धुभिः 
अार्यः + सर्वसमः = अार्यः सर्वसमः
सर्वसमः + च = सर्वसमश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + सदा = एव सदा 
सदा + एव = सदैव । स्वर सन्धिः - वृद्धिरेचि
एव + प्रियदर्शनः = एव प्रियदर्शनः

Meaning: 
सर्वदाभिगतः = always following/approaching
सद्भिः = 
समुद्र = rising
इव = like
सिन्धुभिः = with/by the ocean (तृतीया)
अार्यः = respected man
सर्वसमः = always balanced
च = and
एव = quite/exactly (a particle for emphasis)
सदा = always
एव = quite/exactly
प्रियदर्शनः = who is dear to all

Summary: 
Whom everybody follows, who rises like the ocean, a respected man, always balanced and who is dear to all. 

Monday, March 2, 2009

संक्षेप रामायणम् - १५

श्लोकः
सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् । 
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ।। १५ ।।

सन्धिः 
सर्वशास्त्रार्थतत्वज्ञः + स्मृतिमान् = सर्वशास्त्रार्थतत्वज्ञः + स्मृतिमान्
स्मृतिमान् + प्रतिभानवान् = स्मृतिमान् + प्रतिभानवान्
सर्वलोकप्रियः + साधुः = सर्वलोकप्रियः साधुः
साधुः + अदीनात्मा = साधुरदीनात्मा । विसर्ग सन्धिः - रेफः - ससजुषोरुः
अदीनात्मा + विचक्षणः = अदीनात्मा विचक्षणः 

Meaning: 
सर्वशास्त्रार्थतत्वज्ञः = knowledgeable in the philosophies of all Shastras
स्मृतिमान् = prudent/discreet/versed in law
प्रतिभानवान् = splendid/bright/ready-witted/bold
सर्वलोकप्रियः = the favorite of the entire world
साधुः = saint/good person
अदीनात्मा = not depressed, high spirited people
विचक्षणः = clear sight

Summary: 
Rama is described as well versed in the Shastras, as a bright and ready-witted person, the favorite of the entire world, a saint/good person, high spirited and with a clear sight. 

 

संक्षेप रामायणम् - १४

श्लोकः
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्वज्ञो धनुर्वेदे च निष्ठितः ।। १४ ।।

सन्धिः 
रक्षिता + स्वस्य = रक्षिता स्वस्य
स्वस्य + धर्मस्य = स्वस्य धर्मस्य
धर्मस्य + स्वजनस्य = धर्मस्य स्वजनस्य
स्वजनस्य + च = स्वजनस्य च 
च + रक्षिता = च रक्षिता
वेदवेदाङ्गतत्वज्ञः + धनुः = वेदवेदाङ्गतत्वज्ञो धनुः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
धनुः + वेदे = धनुर्वेदे । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वेदे + च = वेदे च
च + निष्ठितः = च निष्ठितः

Meaning: 
रक्षिता = savior
स्वस्य = self's 
धर्मस्य = dharma's
स्वजनस्य = one's own people's 
च = and
रक्षिता = protector
वेदवेदाङ्गतत्वज्ञः = knower of vedas part by part (literally)
धनुः = bow
वेदे = in veda/field
च = and
निष्ठितः = well versed in 

Summary: 
Rama is the savior of his/his kinsmen's dharma and is well versed in the Vedas and specifically in archery. 

संक्षेप रामायणम् - १३

श्लोकः
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । 
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।। १३ ।। 

सन्धिः 
प्रजापतिसमः + श्रीमान् = प्रजापतिसमः श्रीमान्
श्रीमान् + धाता = श्रीमान् धाता
धाता + रिपुनिषूदनः = धाता रिपुनिषूदनः
रक्षिता + जीवलोकस्य = रक्षिता जीवलोकस्य 
जीवलोकस्य + धर्मस्य = जीवलोकस्य धर्मस्य
धर्मस्य + परिरक्षिता = धर्मस्य परिरक्षिता

Meaning: 
प्रजापतिसमः = equivalent to brahma/progenitor/Vishnu/sun-God/...
श्रीमान् = prosperous/rich person
धाता = supporter of the creation [giver]
रिपुनिषूदनः =  slayer of enemies
रक्षिता = protector/guardian/saviour
जीवलोकस्य = world's living creatures
धर्मस्य = justice's
परिरक्षिता = protector/guardian/saviour

Summary: 
Rama here is compare to Lord Brahma and is considered to be a generous, rich person who slays enemies. He is considered the saviour of justice and the living beings on earth. 

Sunday, March 1, 2009

संक्षेप रामायणम् - १२

श्लोकः
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । 
यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ।। १२ ।।

सन्धिः 
धर्मज्ञः + सत्यसन्धः = धर्मज्ञः सत्यसन्धः 
सत्यसन्धः + च = सत्यसन्धश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः , व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + प्रजानाम् = च प्रजानाम् 
प्रजानाम् + च = प्रजानां च । व्यञ्जन सन्धिः - अनुस्वारः - मोऽनुस्वारः 
च + हिते = च हिते
हिते + रतः = हिते रतः 
यशस्वी + ज्ञानसम्पन्नः = यशस्वी ज्ञानसम्पन्नः 
ज्ञानसम्पन्नः + शुचिः = ज्ञानसम्पन्नः शुचिः 
शुचिः + वश्यः = शुचिर्वश्यः । विसर्ग सन्धिः - रेफः - ससजुषोरुः
वश्यः + समाधिमान् = वश्यः समाधिमान् 

Meaning: 
धर्मज्ञः = knower of dharma
सत्यसन्धः = an epithet of Rama
प्रजानाम् = people's
च = and
हिते = goodness
रतः = engaged in
यशस्वी = honorable, famed
ज्ञानसम्पन्नः = rich in knowledge
शुचिः = pure in his dealing [virtuous, pious, clean]
वश्यः = self controlled [a dependant/servant]
समाधिमान् = having concentrated mind [profound or abstract meditation]

Summary: 
Rama is a knower of dharma/justice, a follower of truth and always engaged in the good for the people. He is honorable/famous, rich in knowledge, self controlled and having a concentrated mind. 

संक्षेप रामायणम् - ११

श्लोकः
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । 
पीनवक्षा विशालाक्षो लक्षीवाञ्छुभलक्षणः ।। ११ ।।

सन्धिः
समः + समविभक्ताङ्गः = समः समविभक्ताङ्गः 
समविभक्ताङ्गः + स्निग्धवर्णः = समविभक्ताङ्गः स्निग्धवर्णः
स्निग्धवर्णः + प्रतापवान् = स्निग्धवर्णः प्रतापवान् । विसर्ग सन्धिः - उपद्मानीयः - कुप्वो प
पीनवक्षा + विशालाक्षो = पीनवक्षा विशालाक्षो
विशालाक्षो + लक्षीवान् = वीशालाक्षो लक्षीवान् 
लक्षीवान् + शुभलक्षणः = लक्षीवाञ्छुभलक्षणः । व्यञ्जन सन्धिः - छत्वः - शश्छोऽटि

Meaning: 
समः = possessed of medium stature [equal]
समवीभक्ताङ्गः = equally divided parts/organs
स्निग्धवर्णः = glistening color
प्रतापवान् = courageous, heroic
पीनवक्षा = full chested, having a full bosom
विशालाक्षो = big eyes
लक्षीवान् = bearer of good marks/signs
शुभलक्षणः = auspicious signs

Summary: 
Rama's description continues: Equally divided parts of the body, glistening color, courageous, fully chested, big eyes and bearer of auspicious signs.