एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।५।।
सन्धिः
एतत् + इच्छामि = एतदिच्छामि । व्यञ्जन सन्धिः - झलां जशोन्ते
इच्छामि + अहम् = इच्छाम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + श्रोतुम् = अहं श्रोतुम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
श्रोतुम् + परम् = श्रोतुं परम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
परम् + कौतूहलम् = परं कौतूहलम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
कौतूहलम् + हि = कौतूहलं हि । व्यञ्जन सन्धिः - मोऽनुस्वारः
हि + मे = हि मे
महर्षे + त्वम् = महर्षे त्वम्
त्वम् + समर्थः = त्वं समर्थः । व्यञ्जन सन्धिः - मोऽनुस्वारः
समर्थः + असि = समर्थोऽसि । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
असि + ज्ञातुम् = असि ज्ञातुम्
ज्ञातुम् + एवम् = ज्ञातुमेवम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
एवम् + विधम् = एवंविधम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
विधम् + नरम् = विधं नरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
एतत् = this
इच्छामि = desire/wish
अहम् = I
श्रोतुम् = hearing (shanich prayogam)
परम् = very
कौतूहलम् = curiosity [joyful/happy]
हि = because
मे = to me [vibhakti 6]
महर्षे = Oh sage (vibhakti 8)
त्वम् = you
समर्थः = expert/knowledgeable
असि = are
ज्ञातुम् = knowing
एवम् = thus in this manner
विधम् = quality
नरम् = man
Summary:
Sage Valmiki says: This is what I desire because it gives extreme joy on hearing the answer for my questions. Oh Maharishi, you are knowledgeable/an expert and thus know a man
with such qualities?
जश: + अन्ते = जशोऽन्ते – स्वरसन्धिः – एङ्: पदान्तादति
ReplyDeleteसन्धिः
एतत् + इच्छामि = एतदिच्छामि । व्यञ्जन सन्धिः - झलां जशोऽन्ते
इच्छामि + अहम् = इच्छाम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + श्रोतुम् = अहं श्रोतुम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
श्रोतुम् + परम् = श्रोतुं परम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
परम् + कौतूहलम् = परं कौतूहलम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
कौतूहलम् + हि = कौतूहलं हि । व्यञ्जन सन्धिः - मोऽनुस्वारः
हि + मे = हि मे
महर्षे + त्वम् = महर्षे त्वम्
त्वम् + समर्थः = त्वं समर्थः । व्यञ्जन सन्धिः - मोऽनुस्वारः
समर्थः + असि = समर्थोऽसि । विसर्ग सन्धिः - उकारः - अाद् गुणः - एड़ः पदान्तादति
असि + ज्ञातुम् = असि ज्ञातुम्
ज्ञातुम् + एवम् = ज्ञातुमेवम् ।
एवम् + विधम् = एवंविधम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
विधम् + नरम् = विधं नरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
एतत् = this
इच्छामि = desire/wish
अहम् = I
श्रोतुम् = hearing (shanich prayogam)
परम् = very
कौतूहलम् = curiosity
हि = because
मे = to me (vibhakti 4, why not vibhakthi 6? ) – it is not 4th it is 6th.
Also 4th is not “to me” it is “for me”
महर्षे = Oh sage (vibhakti 8)
त्वम् = you
समर्थः = expert/knowledgeable
असि = are
ज्ञातुम् = knowing
एवम् = thus in this manner
विधम् = quality
नरम् = man
हरि ॐ ,साधु साधु ।
ReplyDelete