श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मिकेर्नारदोवचः ।
श्रुयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।६।।
सन्धिः
श्रुत्वा + च = श्रुत्वा च
च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
वाल्मिकेः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः [वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः, स्वर सन्धिः - अाद् गुणः]
नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
श्रुयतामिति + च = श्रुयतामिति च
च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतोदप्लुते, स्वर सन्धिः - अाद् गुणः
Meaning:
श्रुत्वा = after hearing [listen]
च = and
एतत् = this
त्रिलोकज्ञः = the knower of three worlds, Narada
वाल्मिकिः = Sage Valmiki
नारदः = Sage Narada
वचः = told
श्रुयतामिति = hereby listen
च = and
अामन्त्रय = invited
प्रहृष्टः = pleased
वाक्यमब्रवीत् = spoke
Summary:
The knower of the three worlds, Sage Narada, was pleased and invited Sage Valmiki to listen the answers for his question.
सन्धिः
ReplyDeleteश्रुत्वा + च = श्रुत्वा च
च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अाद् गुणः
वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः -
नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अाद् गुणः
श्रुयताम् + इति = श्रुयतामिति
इति + च = इति च
च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अाद् गुणः
Meaning:
श्रुत्वा = after hearing (tvanta)
च = and
एतत् = this
त्रिलोकज्ञः = the knower of three worlds, Narada
वाल्मिकिः = Sage Valmiki
नारदः = Sage Narada
वचः = told
श्रुयतामिति = hereby listen
च = and
अामन्त्रय = invited
प्रहृष्टः = pleased
वाक्यमब्रवीत् = spoke