Monday, February 16, 2009

संक्षेप रामायणम् - ६

श्लोकः
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मिकेर्नारदोवचः । 
श्रुयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।६।।

सन्धिः
श्रुत्वा + च = श्रुत्वा च
च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
वाल्मिकेः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः [वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः, स्वर सन्धिः - अाद् गुणः]
नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
श्रुयतामिति + च = श्रुयतामिति च
च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतोदप्‌लुते, स्वर सन्धिः - अाद् गुणः

Meaning: 
श्रुत्वा  = after hearing [listen]
च  = and
एतत् = this
त्रिलोकज्ञः = the knower of three worlds, Narada
वाल्मिकिः = Sage Valmiki
नारदः = Sage Narada
वचः  = told
श्रुयतामिति = hereby listen
च = and
अामन्त्रय = invited
प्रहृष्टः = pleased
वाक्यमब्रवीत् = spoke

Summary: 
The knower of the three worlds, Sage Narada, was pleased and invited Sage Valmiki to listen the answers for his question. 

1 comment:

  1. सन्धिः
    श्रुत्वा + च = श्रुत्वा च
    च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
    एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
    त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अाद् गुणः
    वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः -
    नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अाद् गुणः
    श्रुयताम् + इति = श्रुयतामिति
    इति + च = इति च
    च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
    अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
    प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अाद् गुणः

    Meaning:
    श्रुत्वा = after hearing (tvanta)
    च = and
    एतत् = this
    त्रिलोकज्ञः = the knower of three worlds, Narada
    वाल्मिकिः = Sage Valmiki
    नारदः = Sage Narada
    वचः = told
    श्रुयतामिति = hereby listen
    च = and
    अामन्त्रय = invited
    प्रहृष्टः = pleased
    वाक्यमब्रवीत् = spoke

    ReplyDelete