Sunday, February 15, 2009

संक्षेप रामायणम् - ४

Sloka: 
अात्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। 
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।४।।

सन्धि: 
अात्मवान् + कः = अात्मवान् कः 
कः + जितक्रोधः = को जितक्रोधः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
जितक्रोधः + द्युतिमान् = जितक्रोधो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + कः = द्युतिमान् कः 
कः + अनसयूकः = कोऽनसयूकः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
कस्य + बिभ्यति = कस्य बिभ्यति
बिभ्यति + देवाः = बिभ्यति देवाः
देवाः + च = देवाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + जातरोषस्य = च जातरोषस्य
जातरोषस्य + संयुगे = जातरोषस्य संयुगे

Meaning: 
अात्मवान् = self controlled, prudent, wise person 
कः  = who 
जितक्रोधः =  conquered/subdued anger
द्युतिमान् = majestic/bright person
कः  = who 
अनसूयकः  = free from malice/not envious
कस्य = who (vibhakti 6 - as in whose)
बिभ्यति = feared 
देवाः = the Devas 
जातरोषस्य = the birth of anger (vibhakti 6) / when wrath is provoked
संयुगे = in this good world

Summary: 
Valmiki continues: Who is the most prudent person, who has conquered anger, is free from malice/jealousy and whose anger is feared by the Devas of this world? 

1 comment:

  1. सन्धि:
    अात्मवान् + कः = अात्मवान् कः
    कः + जितक्रोधः = को जितक्रोधः । विसर्गसन्धिः – उकारः -आद्गुणः
    जितक्रोधः + द्युतिमान् = जितक्रोधो द्युतिमान् । विसर्गसन्धिः – उकारः -आद्गुणः
    द्युतिमान् + कः = द्युतिमान् कः
    कः + अनसयूकः = कोऽनसयूकः । विसर्ग सन्धिः - उकारः - अाद् गुणः - एड़ः पदान्तादति
    कस्य + बिभ्यति = कस्य बिभ्यति
    बिभ्यति + देवाः = बिभ्यति देवाः
    देवाः + च = देवाश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    च + जातरोषस्य = च जातरोषस्य
    जातरोषस्य + संयुगे = जातरोषस्य संयुगे

    Meaning:
    अात्मवान् = subduer of self
    कः = who
    जितक्रोधः = conquered/subdued anger
    द्युतिमान् = possessed of splendour
    कः = who
    अनसूयकः = free from malice/not envious
    कस्य = who (vibhakti 6 - as in whose)
    बिभ्यति = feared
    देवाः = the Devas
    जातरोषस्य = the birth of anger (vibhakti 6)/ when wrath is provoked
    संयुगे = in this good world

    ReplyDelete