अात्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।४।।
सन्धि:
अात्मवान् + कः = अात्मवान् कः
कः + जितक्रोधः = को जितक्रोधः । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
जितक्रोधः + द्युतिमान् = जितक्रोधो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + कः = द्युतिमान् कः
कः + अनसयूकः = कोऽनसयूकः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
कस्य + बिभ्यति = कस्य बिभ्यति
बिभ्यति + देवाः = बिभ्यति देवाः
देवाः + च = देवाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + जातरोषस्य = च जातरोषस्य
जातरोषस्य + संयुगे = जातरोषस्य संयुगे
Meaning:
अात्मवान् = self controlled, prudent, wise person
कः = who
जितक्रोधः = conquered/subdued anger
द्युतिमान् = majestic/bright person
कः = who
अनसूयकः = free from malice/not envious
कस्य = who (vibhakti 6 - as in whose)
बिभ्यति = feared
देवाः = the Devas
जातरोषस्य = the birth of anger (vibhakti 6) / when wrath is provoked
संयुगे = in this good world
Summary:
Valmiki continues: Who is the most prudent person, who has conquered anger, is free from malice/jealousy and whose anger is feared by the Devas of this world?
सन्धि:
ReplyDeleteअात्मवान् + कः = अात्मवान् कः
कः + जितक्रोधः = को जितक्रोधः । विसर्गसन्धिः – उकारः -आद्गुणः
जितक्रोधः + द्युतिमान् = जितक्रोधो द्युतिमान् । विसर्गसन्धिः – उकारः -आद्गुणः
द्युतिमान् + कः = द्युतिमान् कः
कः + अनसयूकः = कोऽनसयूकः । विसर्ग सन्धिः - उकारः - अाद् गुणः - एड़ः पदान्तादति
कस्य + बिभ्यति = कस्य बिभ्यति
बिभ्यति + देवाः = बिभ्यति देवाः
देवाः + च = देवाश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
च + जातरोषस्य = च जातरोषस्य
जातरोषस्य + संयुगे = जातरोषस्य संयुगे
Meaning:
अात्मवान् = subduer of self
कः = who
जितक्रोधः = conquered/subdued anger
द्युतिमान् = possessed of splendour
कः = who
अनसूयकः = free from malice/not envious
कस्य = who (vibhakti 6 - as in whose)
बिभ्यति = feared
देवाः = the Devas
जातरोषस्य = the birth of anger (vibhakti 6)/ when wrath is provoked
संयुगे = in this good world