Wednesday, February 25, 2009

संक्षेप रामायणम् - १०

श्लोकः
महोरस्को महेष्वासः गूढजत्रुररिन्दमः ।
अाजानुबाहुः सुशिराः सुललाटस्सुविक्रमः ।। १० ।।

सन्धिः 
महोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः 
गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः 
सुशिराः + सुललाटः = सुशिराः सुललाटः
सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः - विसर्जस्य सः

Meaning:
महोरस्कः = having broad chest [----]
महेष्वासः = holding mighty bow [great archer/warrior]
गूढजत्रु = whose collar covered with flesh [secret bone]
अरिन्दमः = conqueror of enemies
अाजानुबाहुः = long arms (literally upto the knees)
सुशिराः = good head? 
सुललाटः = having shapely forehead [-----]
सुविक्रमः = very valiant/bold/chivalrous -- possessed of charming gait

Summary:
The description of the qualities continues: great archer, conqueror of enemies, long arms, good head, very valiant, ... 

1 comment:

  1. सन्धिः
    महोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः – remove अतो रोरप्‌लुतादप्‌लुते
    महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः - visarga sandhiH – ukaara - aadgunaH
    गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
    अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः
    सुशिराः + सुललाटः = सुशिराः सुललाटः
    सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः -

    Meaning:
    महोरस्कः = having broad chest
    महेष्वासः = holding might bow
    गूढजत्रु = whose collar covered with flesh
    अरिन्दमः = conqueror of enemies
    अाजानुबाहुः = long arms (literally upto the knees)
    सुशिराः = good head? Having well formed head
    सुललाटः = having shapely forehead
    सुविक्रमः = very valiant/bold/chivalrous – possessed of charming gait

    ReplyDelete