Saturday, February 14, 2009

संक्षेप रामायणम् - १

Sloka: 1
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। 
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुड़्गवम् ।।१।। 

Sandhi:
तपःस्वाध्यायनिरतम् + तपस्वी = तपःस्वाध्यायनिरतं तपस्वी। व्यञ्जन सन्धिः - मोऽनुस्वारः  
तपस्वी + वाग्विदाम् = तपस्वी वाग्विदाम्
वाग्विदाम् + वरम् = वाग्विदां वरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
नारदम् + परिपप्रच्छ = नारदं परिपप्रच्छ। व्यञ्जन सन्धिः - मोऽनुस्वारः
परिपप्रच्छ + वाल्मीकिः 
वाल्मीकिः + मुनिपुड़्गवम् = वाल्मीकिर्मुनिपुड़्गवम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः

Meaning: 
तपःस्वाध्यायनिरतम् = one who is constantly engaged in penance and self study
तपस्वी = one who performs penance
वाग्विदाम् = amongst wise men who knows shastras
वरम् = greatest
नारदम् = to Sage Narada
परिपप्रच्छ = asked
वाल्मीकिः = Sage Valmiki
मुनिपुड़्गवम्  = greatest among sages

Summary:
Sage Valmiki, the greatest among sages and who is constantly engaged in penance asked Sage Narada, the greatest among the wise men who know the Shastras. 

No comments:

Post a Comment