Saturday, February 14, 2009

संक्षेप रामायणम् - २

Sloka: 2
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्र्च वीर्यवान्। 
धर्मज्ञश्र्च कृतज्ञश्र्च सत्यवाक्यो दृढव्रतः ।।२।।

सन्धि: 
कः + नु = को नु । विसर्ग सन्धिः - उकारः - अतो रोऽरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः  [विसर्ग सन्धिः - लोपः -  रो रि , स्वर सन्धिः - अाद् गुणः]
नु + अस्मिन् = न्वस्मिन् । स्वर सन्धिः - इको यणचि
अस्मिन् + साम्प्रतम् = अस्मिन्‌ साम्प्रतम्
साम्प्रतम् + लोके = साम्प्रतं लोके । व्यञ्जन सन्धिः - मोऽनुस्वारः 
लोके + गुणवान् = लोके गुणवान्
गुणवान् + कः = गुणवान् कः 
कः + च = कश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + वीर्यवान् = च वीर्यवान्
धर्मज्ञः + च = धर्मज्ञश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
च + कृतज्ञः = च कृतज्ञः
कृतज्ञः + च = कृतज्ञश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + सत्यवाक्यः = च सत्यवाक्यः 
सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप््लुते, स्वर सन्धिः - अाद् गुणः

Meaning: 
कः = who
नु = A particle having an interrogative force implying some 'doubt'
अस्मिन = this
साम्प्रतम् = at this time
लोके = in this world
गुणवान् = endowed with good qualities
च = and
वीर्यवान् = brave
धर्मज्ञः = knower of duties [has knowledge of justice/dharma?]
कृतज्ञः = conscious of service done by others
सत्यवाक्यः = one who always speaks the truth
दृढव्रतः = determined, one who is firm 

Summary: 
Sage Valmiki asks who in this current world is endowed with good qualities, bravery, is the knower of duties, conscious of service done by others, determined and is truthful? 

3 comments:

  1. पदविभागं पश्यतु।
    को न्वस्मिन्
    क: + नु = को नु । कः सन्धिः ?
    नु + अस्मिन् = न्वस्मिन् । क: सन्धिः ?
    गुणवान(न्) + कः

    सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः। विसर्ग-सन्धिः - उकारः - आद् गुणः

    ReplyDelete
  2. Meaning -
    नु - अव्ययम् A particle having an interogative force implying some 'doubt'
    अस्मिन् - ?(fill the meaning)
    धर्मज्ञः - knower of duties
    कृतज्ञः - conscious of service done by others
    सत्यवाक्यः -one who always speaks truth
    दृढव्रतः - determined

    ReplyDelete
  3. कः + नु = को नु । विसर्ग सन्धिः – उकारः - आद्गुणः
    कः + च = कश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    धर्मज्ञः + च = धर्मज्ञश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    च + कृतज्ञः = च कृतज्ञः
    कृतज्ञः + च = कृतज्ञश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    च + सत्यवाक्यः = च सत्यवाक्यः
    सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः । विसर्ग सन्धिः - उकारः - अाद् गुणः

    ReplyDelete