को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्र्च वीर्यवान्।
धर्मज्ञश्र्च कृतज्ञश्र्च सत्यवाक्यो दृढव्रतः ।।२।।
सन्धि:
कः + नु = को नु । विसर्ग सन्धिः - उकारः - अतो रोऽरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः [विसर्ग सन्धिः - लोपः - रो रि , स्वर सन्धिः - अाद् गुणः]
नु + अस्मिन् = न्वस्मिन् । स्वर सन्धिः - इको यणचि
अस्मिन् + साम्प्रतम् = अस्मिन् साम्प्रतम्
साम्प्रतम् + लोके = साम्प्रतं लोके । व्यञ्जन सन्धिः - मोऽनुस्वारः
लोके + गुणवान् = लोके गुणवान्
गुणवान् + कः = गुणवान् कः
कः + च = कश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + वीर्यवान् = च वीर्यवान्
धर्मज्ञः + च = धर्मज्ञश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + कृतज्ञः = च कृतज्ञः
कृतज्ञः + च = कृतज्ञश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + सत्यवाक्यः = च सत्यवाक्यः
सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप््लुते, स्वर सन्धिः - अाद् गुणः
Meaning:
कः = who
नु = A particle having an interrogative force implying some 'doubt'
अस्मिन = this
साम्प्रतम् = at this time
लोके = in this world
गुणवान् = endowed with good qualities
च = and
वीर्यवान् = brave
धर्मज्ञः = knower of duties [has knowledge of justice/dharma?]
कृतज्ञः = conscious of service done by others
सत्यवाक्यः = one who always speaks the truth
दृढव्रतः = determined, one who is firm
Summary:
Sage Valmiki asks who in this current world is endowed with good qualities, bravery, is the knower of duties, conscious of service done by others, determined and is truthful?
पदविभागं पश्यतु।
ReplyDeleteको न्वस्मिन्
क: + नु = को नु । कः सन्धिः ?
नु + अस्मिन् = न्वस्मिन् । क: सन्धिः ?
गुणवान(न्) + कः
सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः। विसर्ग-सन्धिः - उकारः - आद् गुणः
Meaning -
ReplyDeleteनु - अव्ययम् A particle having an interogative force implying some 'doubt'
अस्मिन् - ?(fill the meaning)
धर्मज्ञः - knower of duties
कृतज्ञः - conscious of service done by others
सत्यवाक्यः -one who always speaks truth
दृढव्रतः - determined
कः + नु = को नु । विसर्ग सन्धिः – उकारः - आद्गुणः
ReplyDeleteकः + च = कश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
धर्मज्ञः + च = धर्मज्ञश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
च + कृतज्ञः = च कृतज्ञः
कृतज्ञः + च = कृतज्ञश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
च + सत्यवाक्यः = च सत्यवाक्यः
सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः । विसर्ग सन्धिः - उकारः - अाद् गुणः