बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्द्वा तैर्युक्तः श्रुयतां नरः ।।७।।
सन्धिः
बहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + ये = एव ये
ये + त्वया = ये त्वया
त्वया + कीर्तिता = त्वया कीर्तिता
कीर्तिता + गुणाः = कीर्तिता गुणाः
मुने + वक्ष्यामि = मुने वक्ष्यामि
वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + बुध्द्वा = अहं बुध्द्वा । व्यञ्जन सन्धिः - मोऽनुस्वारः
बुध्द््वा + तैः = बुध्द्वा तैः
तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
युक्तः + श्रुयताम् = युक्तः श्रुयताम्
श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
बहवः = many
दुर्लभाः = difficult to be attained
च = and
एव = thus
ये = whereby
त्वया = by you (vibhakti 3)
कीर्तिता = praised/celebrated/asserted
गुणाः = qualities
मुने = Oh sage (vibhakti 8)
वक्ष्यामि = say (as in i will say)
अहम् = i
बुध्द्वा = to know, understand, comprehend
तैः = by that (vibhakti 3, plural, "thath")
युक्तः = saint who has become one with the Supreme Spirit
श्रुयताम् = please hear [listen]
नरः = man
Summary:
Narada says, Oh sage, Listen, I will tell you about the man with the qualities that you described/praised ...
सन्धिः
ReplyDeleteबहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अाद् गुणः
दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + ये = एव ये
ये + त्वया = ये त्वया
त्वया + कीर्तिता: = त्वया कीर्तिता:
कीर्तिता: + गुणाः = कीर्तिता गुणाः - विसर्गसन्धिः - लोपः
मुने + वक्ष्यामि = मुने वक्ष्यामि
वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + बुध्द्वा = अहं बुध्द्वा । व्यञ्जन सन्धिः - मोऽनुस्वारः
बुध्द््वा + तैः = बुध्द्वा तैः
तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
युक्तः + श्रुयताम् = युक्तः श्रुयताम्
श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
बहवः = many
दुर्लभाः = difficult to be attained
च = and
एव = thus
ये = whereby
त्वया = by you (vibhakti 3)
कीर्तिता = praised/celebrated/asserted
गुणाः = qualities
मुने = Oh sage (vibhakti 8)
वक्ष्यामि = say (as in i will say)
अहम् = i
बुध्द्वा = to know, understand, comprehend
तैः = by that (vibhakti 3, plural, "thath")
युक्तः = saint who has become one with the Supreme Spirit
श्रुयताम् = please hear
नरः = man