Saturday, February 14, 2009

संक्षेप रामायणम् - ३

Sloka: 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। 
विद्वान् कः कस्समर्थश्र्च कश्चैकप्रियदर्शनः ।।३।।

सन्धिः
चारित्रेण + च = चारित्रेण च 
च + कः = च कः
कः + युक्तः = को युक्तः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः  [विसर्ग सन्धिः - लोपः - रो रि, स्वर सन्धिः -  अाद् गुणः]
युक्तः + सर्वभूतेषु = युक्तः सर्वभूतेषु
सर्वभूतेषु + कः = सर्वभूतेषु कः 
कः + हितः = को हितः। विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप््लुते, स्वर सन्धिः - अाद् गुणः
विद्वान् + कः = विद्वान् कः
कः + कः = कः कः । विसर्ग सन्धिः - जिह्वामूलीय - कुप्वो क
कः + समर्थः = कस्समर्थः । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः
समर्थः + च = समर्थश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + कः = च कः 
कः + च = कश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
च + एकप्रियदर्शनः  = चैकप्रियदर्शनः । स्वर सन्धिः - वृद्धिरेचि
 
Meaning: 
चारित्रेण = by good character
च  = and
कः = who 
युक्तः = saint who has become one with the Supreme spirit
सर्वभूतेषु = all beings' (विभक्ति ६)
कः = who
हितः = one who does good [beneficial/advantageous]
विद्वान्  = expert
कः = who 
कः = who
समर्थः = desiring equality?
च = and
कः = who 
च = and
एकप्रियदर्शनः  = one who is dear to all [one looking kindly/sympathetic]

Summary: 
Sage Valmiki continues and asks Sage Narada the following: 
Who by good character has become one with the Supreme spirit, one who is kind and sympathetic towards other living beings, who tries to benefit all living beings and who is that expert that desires equality? 

2 comments:

  1. श्लोके -
    कश्र्चैप्रियदर्शनः = अत्र मध्ये क अस्ति।
    कश्चैकप्रियदर्शनः
    सन्ध्याम् -
    कः + युक्तः = को युक्तः । पुनः परिशील्य दोषं निवारयतु
    कः + कः = कः कः । विसर्ग-सन्धिः - जिघ्वामूलीयः
    कः + च = कश्च । विसर्ग-सन्धिः - सकारः - स्तोश्रुना श्रुः।

    ReplyDelete
  2. चारित्रेण + च = चारित्रेण च
    च + कः = च कः
    कः + युक्तः = को युक्तः । विसर्गसन्धिः – उकारः -आद्गुणः
    युक्तः + सर्वभूतेषु = युक्तः सर्वभूतेषु
    सर्वभूतेषु + कः = सर्वभूतेषु कः
    कः + हितः = को हितः। विसर्गसन्धिः – उकारः -आद्गुणः
    विद्वान् + कः = विद्वान् कः
    कः + कः = कः कः । विसर्ग सन्धिः - जिह्वामूलीय
    कः + समर्थः = कस्समर्थः । विसर्ग सन्धिः - सकारः
    समर्थः + च = समर्थश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    च + कः = च कः
    कः + च = कश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    च + एकप्रियदर्शनः = चैकप्रियदर्शनः । स्वर सन्धिः - वृद्धिरेचि

    Meaning:
    चारित्रेण = by good character
    च = and
    कः = who
    युक्तः = saint who has become one with the Supreme spirit
    सर्वभूतेषु = all beings' (विभक्ति ६)
    कः = who
    हितः = one who does good
    विद्वान् = man of shastic(or shastra) knowledge
    कः = who
    कः = who
    समर्थः = desiring equality?
    च = and
    कः = who
    च = and
    एकप्रियदर्शनः = one who is dear to all

    ReplyDelete