Wednesday, February 25, 2009

संक्षेप रामायणम् - ९

श्लोकः
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः । 
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। ९ ।।

सन्धिः 
बुद्धिमान् + नीतिमान् = बुद्धिमान् नीतिमान्
नीतिमान् + वाग्मी = नीतिमान् वाग्मी
वाग्मी + श्रीमान् = वाग्मी श्रीमान्
श्रीमान् + शत्रुनिबर्हणः = श्रीमाञ्छत्रुनिबर्हणः । व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
विपुलांसः + महाबाहुः = विपुलांसो महाबाहुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः
महाबाहुः + कम्बुग्रीवः = महाबाहुः कम्बुग्रीवः । विसर्ग सन्धिः - जिह्वामूलीय: - कुप्वो क
कम्बुग्रीवः + महाहनुः = कम्बुग्रीवो महाहनुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः

Meaningः 
बुद्धिमान् = intelligent, one who has wisdom
नीतिमान्  = sagacious, one who is just
वाग्मी = one who is eloquent
श्रीमान् = glorious [one who is wealthy]
शत्रुनिबर्हणः = destroyer of enemy
विपुलांसः = with large shoulders
महाबाहुः = long forearms
कम्बुग्रीवः = conch-shaped neck
महाहनुः = having stout chin   [big jaws]

Summary:
Rama's qualities are described here: wise, just, eloquent, wealthy, destructor of enemies, one with large shoulders, forearms and jaws, and has a conch-shaped neck. 

1 comment:

  1. बुद्धिमान् + नीतिमान् = बुद्धिमान् नीतिमान्
    नीतिमान् + वाग्मी = नीतिमान् वाग्मी
    वाग्मी + श्रीमान् = वाग्मी श्रीमान्
    श्रीमान् + शत्रुनिबर्हणः = श्रीमाञ्छत्रुनिबर्हणः । व्यञ्जन सन्धिः – sakaaraH - स्तोश्रुना श्रुः
    विपुलांसः + महाबाहुः = विपुलांसो महाबाहुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः
    महाबाहुः + कम्बुग्रीवः = महाबाहुः कम्बुग्रीवः । विसर्ग सन्धिः - जिह्वामूलीय:
    कम्बुग्रीवः + महाहनुः = कम्बुग्रीवो महाहनुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः – remove अतो रोरप्‌लुतादप्‌लुते ,

    Meaningः
    बुद्धिमान् = intelligent.
    नीतिमान् = sagacious
    वाग्मी = one who is eloquent
    श्रीमान् = glorious
    शत्रुनिबर्हणः = destroyer of enemy
    विपुलांसः = with large shoulders
    महाबाहुः = long forearms
    कम्बुग्रीवः = conch-shaped neck
    महाहनुः = having stout chin

    ReplyDelete