श्लोकः
महोरस्को महेष्वासः गूढजत्रुररिन्दमः ।अाजानुबाहुः सुशिराः सुललाटस्सुविक्रमः ।। १० ।।
सन्धिः
महोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः
गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः
सुशिराः + सुललाटः = सुशिराः सुललाटः
सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः - विसर्जस्य सः
Meaning:
महोरस्कः = having broad chest [----]
महेष्वासः = holding mighty bow [great archer/warrior]
गूढजत्रु = whose collar covered with flesh [secret bone]
अरिन्दमः = conqueror of enemies
अाजानुबाहुः = long arms (literally upto the knees)
सुशिराः = good head?
सुललाटः = having shapely forehead [-----]
सुविक्रमः = very valiant/bold/chivalrous -- possessed of charming gait
Summary:
The description of the qualities continues: great archer, conqueror of enemies, long arms, good head, very valiant, ...
सन्धिः
ReplyDeleteमहोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्लुतादप्लुते, स्वर सन्धिः - अाद् गुणः – remove अतो रोरप्लुतादप्लुते
महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः - visarga sandhiH – ukaara - aadgunaH
गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः
सुशिराः + सुललाटः = सुशिराः सुललाटः
सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः -
Meaning:
महोरस्कः = having broad chest
महेष्वासः = holding might bow
गूढजत्रु = whose collar covered with flesh
अरिन्दमः = conqueror of enemies
अाजानुबाहुः = long arms (literally upto the knees)
सुशिराः = good head? Having well formed head
सुललाटः = having shapely forehead
सुविक्रमः = very valiant/bold/chivalrous – possessed of charming gait