Monday, February 16, 2009

संक्षेप रामायणम् - ७

श्लोकः
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्द्वा तैर्युक्तः श्रुयतां नरः ।।७।।

सन्धिः
बहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + ये = एव ये 
ये + त्वया = ये त्वया 
त्वया + कीर्तिता = त्वया कीर्तिता
कीर्तिता + गुणाः = कीर्तिता गुणाः
मुने + वक्ष्यामि = मुने वक्ष्यामि
वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + बुध्द्‌वा = अहं बुध्द्‌वा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
बुध्द््वा + तैः = बुध्द्‌वा तैः 
तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
युक्तः + श्रुयताम् = युक्तः श्रुयताम् 
श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning:
बहवः = many 
दुर्लभाः = difficult to be attained 
च = and 
एव = thus
ये  = whereby
त्वया = by you (vibhakti 3)
कीर्तिता = praised/celebrated/asserted
गुणाः = qualities
मुने = Oh sage (vibhakti 8)
वक्ष्यामि = say (as in i will say)
अहम् = i 
बुध्द्‌वा  = to know, understand, comprehend
तैः = by that (vibhakti 3, plural, "thath")
युक्तः = saint who has become one with the Supreme Spirit
श्रुयताम् = please hear [listen]
नरः  = man

Summary: 
Narada says, Oh sage, Listen, I will tell you about the man with the qualities that you described/praised ...

1 comment:

  1. सन्धिः
    बहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अाद् गुणः
    दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - स्तोश्रुना श्रुः
    च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
    एव + ये = एव ये
    ये + त्वया = ये त्वया
    त्वया + कीर्तिता: = त्वया कीर्तिता:
    कीर्तिता: + गुणाः = कीर्तिता गुणाः - विसर्गसन्धिः - लोपः
    मुने + वक्ष्यामि = मुने वक्ष्यामि
    वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
    अहम् + बुध्द्‌वा = अहं बुध्द्‌वा । व्यञ्जन सन्धिः - मोऽनुस्वारः
    बुध्द््वा + तैः = बुध्द्‌वा तैः
    तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
    युक्तः + श्रुयताम् = युक्तः श्रुयताम्
    श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः

    Meaning:
    बहवः = many
    दुर्लभाः = difficult to be attained
    च = and
    एव = thus
    ये = whereby
    त्वया = by you (vibhakti 3)
    कीर्तिता = praised/celebrated/asserted
    गुणाः = qualities
    मुने = Oh sage (vibhakti 8)
    वक्ष्यामि = say (as in i will say)
    अहम् = i
    बुध्द्‌वा = to know, understand, comprehend
    तैः = by that (vibhakti 3, plural, "thath")
    युक्तः = saint who has become one with the Supreme Spirit
    श्रुयताम् = please hear
    नरः = man

    ReplyDelete