श्लोकः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महाविर्यो द्युतिमान् धृतिमान् वशी ।। ८ ।।
सन्धिः
इक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
नाम + जनैः = नाम जनैः
जनैः + श्रुतः = जनैः श्रुतः
नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः
महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
धृतिमान् + वशी = धृतिमान् वशी
Meaning:
इक्ष्वाकुवंशप्रभवः = Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
रामः = Rama
नाम = name
जनैः = by the people (vibhakti 3, plural)
श्रुतः = heard
नियतात्मा = self restrained soul
महावीर्यः = very powerful [महाविर्यः = great warrior]
द्युतिमान् = possessed of splendour
धृतिमान् = determined person
वशी = one who has conquered over sense organs [under control]
Summary:
It was heard by the people that Rama named Ikshvanku dynasty lord had the following qualities: self control, very powerful, possessed of splendour and determination.
सन्धिः
ReplyDeleteइक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः – remove अतो रोरप््लुतादप्लुते
रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः – remove रोरप््लुतादप्लुते, स्वर सन्धिः
नाम + जनैः = नाम जनैः
जनैः + श्रुतः = जनैः श्रुतः
नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः
महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः – remove ato rorup…..
द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
धृतिमान् + वशी = धृतिमान् वशी
Meaning:
इक्ष्वाकुवंशप्रभवः = Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
रामः = Rama
नाम = name
जनैः = by the people (vibhakti 3, plural)
श्रुतः = heard
नियतात्मा = self restrained soul
महाविर्यः = great warrior – महावीर्यः – very powerful
द्युतिमान् = radiant
धृतिमान् = resolute
वशी = one who has conquered over sense organs