Monday, February 23, 2009

संक्षेप रामायणम् - ८

श्लोकः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । 
नियतात्मा महाविर्यो द्युतिमान् धृतिमान् वशी ।। ८ ।।

सन्धिः 
इक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
नाम + जनैः = नाम जनैः 
जनैः + श्रुतः = जनैः श्रुतः 
नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः 
महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
धृतिमान् + वशी = धृतिमान् वशी

Meaning: 
इक्ष्वाकुवंशप्रभवः =  Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
रामः = Rama
नाम = name
जनैः = by the people (vibhakti 3, plural)
श्रुतः = heard
नियतात्मा = self restrained soul
महावीर्यः = very powerful     [महाविर्यः = great warrior]
द्युतिमान् = possessed of splendour
धृतिमान् = determined person
वशी = one who has conquered over sense organs [under control]

Summary: 
It was heard by the people that Rama named Ikshvanku dynasty lord had the following qualities: self control, very powerful, possessed of splendour and determination. 

1 comment:

  1. सन्धिः
    इक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः – remove अतो रोरप््लुतादप्‌लुते
    रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः – remove रोरप््लुतादप्‌लुते, स्वर सन्धिः
    नाम + जनैः = नाम जनैः
    जनैः + श्रुतः = जनैः श्रुतः
    नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः
    महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः – remove ato rorup…..
    द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
    धृतिमान् + वशी = धृतिमान् वशी

    Meaning:
    इक्ष्वाकुवंशप्रभवः = Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
    रामः = Rama
    नाम = name
    जनैः = by the people (vibhakti 3, plural)
    श्रुतः = heard
    नियतात्मा = self restrained soul
    महाविर्यः = great warrior – महावीर्यः – very powerful

    द्युतिमान् = radiant
    धृतिमान् = resolute
    वशी = one who has conquered over sense organs

    ReplyDelete