Wednesday, February 25, 2009

संक्षेप रामायणम् - १०

श्लोकः
महोरस्को महेष्वासः गूढजत्रुररिन्दमः ।
अाजानुबाहुः सुशिराः सुललाटस्सुविक्रमः ।। १० ।।

सन्धिः 
महोरस्कः महेष्वासः = महोरस्को महेष्वासः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
महेष्वासः गूढजत्रुः = महेष्वासः गूढजत्रुः 
गूढजत्रुः + अरिन्दमः = गूढजत्रुररिन्दमः । विसर्ग सन्धिः - रेफः - रो रि
अाजानुबाहुः + सुशिराः = अाजानुबाहुः सुशिराः 
सुशिराः + सुललाटः = सुशिराः सुललाटः
सुललाटः + सुविक्रमः = सुललाटस्सुविक्रमः । विसर्ग सन्धिः - सकारः - विसर्जस्य सः

Meaning:
महोरस्कः = having broad chest [----]
महेष्वासः = holding mighty bow [great archer/warrior]
गूढजत्रु = whose collar covered with flesh [secret bone]
अरिन्दमः = conqueror of enemies
अाजानुबाहुः = long arms (literally upto the knees)
सुशिराः = good head? 
सुललाटः = having shapely forehead [-----]
सुविक्रमः = very valiant/bold/chivalrous -- possessed of charming gait

Summary:
The description of the qualities continues: great archer, conqueror of enemies, long arms, good head, very valiant, ... 

संक्षेप रामायणम् - ९

श्लोकः
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः । 
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। ९ ।।

सन्धिः 
बुद्धिमान् + नीतिमान् = बुद्धिमान् नीतिमान्
नीतिमान् + वाग्मी = नीतिमान् वाग्मी
वाग्मी + श्रीमान् = वाग्मी श्रीमान्
श्रीमान् + शत्रुनिबर्हणः = श्रीमाञ्छत्रुनिबर्हणः । व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
विपुलांसः + महाबाहुः = विपुलांसो महाबाहुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः
महाबाहुः + कम्बुग्रीवः = महाबाहुः कम्बुग्रीवः । विसर्ग सन्धिः - जिह्वामूलीय: - कुप्वो क
कम्बुग्रीवः + महाहनुः = कम्बुग्रीवो महाहनुः । विसर्ग सन्धिः - उकार: - अतो रोरप्‌लुतादप्‌लुते , स्वर सन्धिः - अाद् गुणः

Meaningः 
बुद्धिमान् = intelligent, one who has wisdom
नीतिमान्  = sagacious, one who is just
वाग्मी = one who is eloquent
श्रीमान् = glorious [one who is wealthy]
शत्रुनिबर्हणः = destroyer of enemy
विपुलांसः = with large shoulders
महाबाहुः = long forearms
कम्बुग्रीवः = conch-shaped neck
महाहनुः = having stout chin   [big jaws]

Summary:
Rama's qualities are described here: wise, just, eloquent, wealthy, destructor of enemies, one with large shoulders, forearms and jaws, and has a conch-shaped neck. 

Monday, February 23, 2009

संक्षेप रामायणम् - ८

श्लोकः
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । 
नियतात्मा महाविर्यो द्युतिमान् धृतिमान् वशी ।। ८ ।।

सन्धिः 
इक्ष्वाकुवंशप्रभवः + रामः = इक्ष्वाकुवंशप्रभो रामः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
रामः + नाम = रामो नाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
नाम + जनैः = नाम जनैः 
जनैः + श्रुतः = जनैः श्रुतः 
नियतात्मा + महाविर्यः = नियतात्मा महाविर्यः 
महाविर्यः + द्युतिमान् = महाविर्यो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + धृतिमान् = द्युतिमान् धृतिमान्
धृतिमान् + वशी = धृतिमान् वशी

Meaning: 
इक्ष्वाकुवंशप्रभवः =  Ikshvaku dynasty lords (vibhakti 1, plural, prabhavaha)
रामः = Rama
नाम = name
जनैः = by the people (vibhakti 3, plural)
श्रुतः = heard
नियतात्मा = self restrained soul
महावीर्यः = very powerful     [महाविर्यः = great warrior]
द्युतिमान् = possessed of splendour
धृतिमान् = determined person
वशी = one who has conquered over sense organs [under control]

Summary: 
It was heard by the people that Rama named Ikshvanku dynasty lord had the following qualities: self control, very powerful, possessed of splendour and determination. 

Monday, February 16, 2009

संक्षेप रामायणम् - ७

श्लोकः
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्द्वा तैर्युक्तः श्रुयतां नरः ।।७।।

सन्धिः
बहवः + दुर्लभः = बहवो दुर्लभः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
दुर्लभाः + च = दुर्लभाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + एव = चैव । स्वर सन्धिः - वृद्धिरेचि
एव + ये = एव ये 
ये + त्वया = ये त्वया 
त्वया + कीर्तिता = त्वया कीर्तिता
कीर्तिता + गुणाः = कीर्तिता गुणाः
मुने + वक्ष्यामि = मुने वक्ष्यामि
वक्ष्यामि + अहम् = वक्ष्याम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + बुध्द्‌वा = अहं बुध्द्‌वा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
बुध्द््वा + तैः = बुध्द्‌वा तैः 
तैः + युक्तः = तैर्युक्तः । विसर्ग सन्धिः - ससजुषोरुः
युक्तः + श्रुयताम् = युक्तः श्रुयताम् 
श्रुयताम् + नरः = श्रुयतां नरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning:
बहवः = many 
दुर्लभाः = difficult to be attained 
च = and 
एव = thus
ये  = whereby
त्वया = by you (vibhakti 3)
कीर्तिता = praised/celebrated/asserted
गुणाः = qualities
मुने = Oh sage (vibhakti 8)
वक्ष्यामि = say (as in i will say)
अहम् = i 
बुध्द्‌वा  = to know, understand, comprehend
तैः = by that (vibhakti 3, plural, "thath")
युक्तः = saint who has become one with the Supreme Spirit
श्रुयताम् = please hear [listen]
नरः  = man

Summary: 
Narada says, Oh sage, Listen, I will tell you about the man with the qualities that you described/praised ...

संक्षेप रामायणम् - ६

श्लोकः
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मिकेर्नारदोवचः । 
श्रुयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।६।।

सन्धिः
श्रुत्वा + च = श्रुत्वा च
च + एतत् = चैतत् । स्वर सन्धिः - वृद्धिरेचि
एतत् + त्रिलोकज्ञः = एतत्त्रिलोकज्ञः
त्रिलोकज्ञः + वाल्मिकिः = त्रिलोकज्ञो वाल्मिकिः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
वाल्मिकेः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः [वाल्मिकिः + नारदः = वाल्मिकेर्नारदः । विसर्ग सन्धिः - रेफः - ससजुषो रुः, स्वर सन्धिः - अाद् गुणः]
नारदः + वचः = नारदोवचः। विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
श्रुयतामिति + च = श्रुयतामिति च
च + अामन्त्रय = चामन्त्रय । स्वर सन्धिः - अकः सवर्णे दीर्घः
अामन्त्रय + प्रहृष्टः = अामन्त्रय प्रहृष्टः
प्रहृष्टः + वाक्यमब्रवीत् = प्रहृष्टो वाक्यमब्रवीत् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतोदप्‌लुते, स्वर सन्धिः - अाद् गुणः

Meaning: 
श्रुत्वा  = after hearing [listen]
च  = and
एतत् = this
त्रिलोकज्ञः = the knower of three worlds, Narada
वाल्मिकिः = Sage Valmiki
नारदः = Sage Narada
वचः  = told
श्रुयतामिति = hereby listen
च = and
अामन्त्रय = invited
प्रहृष्टः = pleased
वाक्यमब्रवीत् = spoke

Summary: 
The knower of the three worlds, Sage Narada, was pleased and invited Sage Valmiki to listen the answers for his question. 

Sunday, February 15, 2009

संक्षेप रामायणम् - ५

Sloka: 
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। 
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।५।।

सन्धिः
एतत् + इच्छामि = एतदिच्छामि । व्यञ्जन सन्धिः - झलां जशोन्ते
इच्छामि + अहम् = इच्छाम्यहम् । स्वर सन्धिः - इको यणचि
अहम् + श्रोतुम् = अहं श्रोतुम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
श्रोतुम् + परम् = श्रोतुं परम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
परम् + कौतूहलम् = परं कौतूहलम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
कौतूहलम् + हि = कौतूहलं हि । व्यञ्जन सन्धिः - मोऽनुस्वारः
हि + मे = हि मे
महर्षे + त्वम् = महर्षे त्वम्  
त्वम् + समर्थः = त्वं समर्थः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
समर्थः + असि = समर्थोऽसि । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
असि + ज्ञातुम् = असि ज्ञातुम्
ज्ञातुम् + एवम् = ज्ञातुमेवम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
एवम् + विधम् = एवंविधम् । व्यञ्जन सन्धिः - मोऽनुस्वारः  
विधम् + नरम् = विधं नरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
एतत्  = this
इच्छामि = desire/wish
अहम् = I
श्रोतुम् = hearing (shanich prayogam)
परम् = very
कौतूहलम् = curiosity [joyful/happy]
हि = because
मे = to me [vibhakti 6]
महर्षे = Oh sage (vibhakti 8)
त्वम् = you
समर्थः = expert/knowledgeable
असि = are
ज्ञातुम् = knowing
एवम् = thus in this manner
विधम् = quality
नरम्  = man

Summary: 
Sage Valmiki says: This is what I desire because it gives extreme joy on hearing the answer for my questions. Oh Maharishi, you are knowledgeable/an expert and thus know a man 
with such qualities? 

संक्षेप रामायणम् - ४

Sloka: 
अात्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। 
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।४।।

सन्धि: 
अात्मवान् + कः = अात्मवान् कः 
कः + जितक्रोधः = को जितक्रोधः । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
जितक्रोधः + द्युतिमान् = जितक्रोधो द्युतिमान् । विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः
द्युतिमान् + कः = द्युतिमान् कः 
कः + अनसयूकः = कोऽनसयूकः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड़ः पदान्तादति
कस्य + बिभ्यति = कस्य बिभ्यति
बिभ्यति + देवाः = बिभ्यति देवाः
देवाः + च = देवाश्च । विसर्ग सन्धिः - सकारः - विसर्जस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + जातरोषस्य = च जातरोषस्य
जातरोषस्य + संयुगे = जातरोषस्य संयुगे

Meaning: 
अात्मवान् = self controlled, prudent, wise person 
कः  = who 
जितक्रोधः =  conquered/subdued anger
द्युतिमान् = majestic/bright person
कः  = who 
अनसूयकः  = free from malice/not envious
कस्य = who (vibhakti 6 - as in whose)
बिभ्यति = feared 
देवाः = the Devas 
जातरोषस्य = the birth of anger (vibhakti 6) / when wrath is provoked
संयुगे = in this good world

Summary: 
Valmiki continues: Who is the most prudent person, who has conquered anger, is free from malice/jealousy and whose anger is feared by the Devas of this world? 

Saturday, February 14, 2009

संक्षेप रामायणम् - ३

Sloka: 
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। 
विद्वान् कः कस्समर्थश्र्च कश्चैकप्रियदर्शनः ।।३।।

सन्धिः
चारित्रेण + च = चारित्रेण च 
च + कः = च कः
कः + युक्तः = को युक्तः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः  [विसर्ग सन्धिः - लोपः - रो रि, स्वर सन्धिः -  अाद् गुणः]
युक्तः + सर्वभूतेषु = युक्तः सर्वभूतेषु
सर्वभूतेषु + कः = सर्वभूतेषु कः 
कः + हितः = को हितः। विसर्ग सन्धिः - उकारः - अतो रोरप्‌लुतादप््लुते, स्वर सन्धिः - अाद् गुणः
विद्वान् + कः = विद्वान् कः
कः + कः = कः कः । विसर्ग सन्धिः - जिह्वामूलीय - कुप्वो क
कः + समर्थः = कस्समर्थः । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः
समर्थः + च = समर्थश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + कः = च कः 
कः + च = कश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
च + एकप्रियदर्शनः  = चैकप्रियदर्शनः । स्वर सन्धिः - वृद्धिरेचि
 
Meaning: 
चारित्रेण = by good character
च  = and
कः = who 
युक्तः = saint who has become one with the Supreme spirit
सर्वभूतेषु = all beings' (विभक्ति ६)
कः = who
हितः = one who does good [beneficial/advantageous]
विद्वान्  = expert
कः = who 
कः = who
समर्थः = desiring equality?
च = and
कः = who 
च = and
एकप्रियदर्शनः  = one who is dear to all [one looking kindly/sympathetic]

Summary: 
Sage Valmiki continues and asks Sage Narada the following: 
Who by good character has become one with the Supreme spirit, one who is kind and sympathetic towards other living beings, who tries to benefit all living beings and who is that expert that desires equality? 

संक्षेप रामायणम् - २

Sloka: 2
को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्र्च वीर्यवान्। 
धर्मज्ञश्र्च कृतज्ञश्र्च सत्यवाक्यो दृढव्रतः ।।२।।

सन्धि: 
कः + नु = को नु । विसर्ग सन्धिः - उकारः - अतो रोऽरप्‌लुतादप्‌लुते, स्वर सन्धिः - अाद् गुणः  [विसर्ग सन्धिः - लोपः -  रो रि , स्वर सन्धिः - अाद् गुणः]
नु + अस्मिन् = न्वस्मिन् । स्वर सन्धिः - इको यणचि
अस्मिन् + साम्प्रतम् = अस्मिन्‌ साम्प्रतम्
साम्प्रतम् + लोके = साम्प्रतं लोके । व्यञ्जन सन्धिः - मोऽनुस्वारः 
लोके + गुणवान् = लोके गुणवान्
गुणवान् + कः = गुणवान् कः 
कः + च = कश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + वीर्यवान् = च वीर्यवान्
धर्मज्ञः + च = धर्मज्ञश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः 
च + कृतज्ञः = च कृतज्ञः
कृतज्ञः + च = कृतज्ञश्च । विसर्ग सन्धिः - सकारः - विसर्जनीयस्य सः, व्यञ्जन सन्धिः - स्तोश्रुना श्रुः
च + सत्यवाक्यः = च सत्यवाक्यः 
सत्यवाक्य: + दृढव्रतः = सत्यवाक्यो दृढव्रतः ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप््लुते, स्वर सन्धिः - अाद् गुणः

Meaning: 
कः = who
नु = A particle having an interrogative force implying some 'doubt'
अस्मिन = this
साम्प्रतम् = at this time
लोके = in this world
गुणवान् = endowed with good qualities
च = and
वीर्यवान् = brave
धर्मज्ञः = knower of duties [has knowledge of justice/dharma?]
कृतज्ञः = conscious of service done by others
सत्यवाक्यः = one who always speaks the truth
दृढव्रतः = determined, one who is firm 

Summary: 
Sage Valmiki asks who in this current world is endowed with good qualities, bravery, is the knower of duties, conscious of service done by others, determined and is truthful? 

संक्षेप रामायणम् - १

Sloka: 1
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। 
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुड़्गवम् ।।१।। 

Sandhi:
तपःस्वाध्यायनिरतम् + तपस्वी = तपःस्वाध्यायनिरतं तपस्वी। व्यञ्जन सन्धिः - मोऽनुस्वारः  
तपस्वी + वाग्विदाम् = तपस्वी वाग्विदाम्
वाग्विदाम् + वरम् = वाग्विदां वरम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
नारदम् + परिपप्रच्छ = नारदं परिपप्रच्छ। व्यञ्जन सन्धिः - मोऽनुस्वारः
परिपप्रच्छ + वाल्मीकिः 
वाल्मीकिः + मुनिपुड़्गवम् = वाल्मीकिर्मुनिपुड़्गवम् । विसर्ग सन्धिः - रेफः - ससजुषो रुः

Meaning: 
तपःस्वाध्यायनिरतम् = one who is constantly engaged in penance and self study
तपस्वी = one who performs penance
वाग्विदाम् = amongst wise men who knows shastras
वरम् = greatest
नारदम् = to Sage Narada
परिपप्रच्छ = asked
वाल्मीकिः = Sage Valmiki
मुनिपुड़्गवम्  = greatest among sages

Summary:
Sage Valmiki, the greatest among sages and who is constantly engaged in penance asked Sage Narada, the greatest among the wise men who know the Shastras.