Tuesday, January 26, 2010

समासः

श्री श्री महाबलेश्वरमहोदयस्य समास पाठ तः मम notes अधः भवति।

इदानीं समासविषये किञ्चित् पठन् अस्मि। समासः चतुर्विदाः सन्ति।
  • १) तत्पुरुषः
  • २) द्वन्द्वः
  • ३) बहुव्रीहिः
  • ४) अव्ययीभावः
तत्पुरुषसमासः पुनः चतुर्विदाः सन्ति। ते सन्ति --
  • १) सामान्यः
  • २) कर्मधारयः
  • ३) द्विगुः
  • ४) नञ्चप्रभृतयः

सामान्यः तत्पुरुषः सप्त विदाः सन्ति। प्रथम तः, सप्तमि पर्यन्तं सन्ति।

१) द्वितीया तत्पुरुषः
  • अ) द्वितीया श्रितातीतपतितगतात्यस्यतप्राप्तापन्नैः। द्वितीयाविभक्त्यन्तं पदं, उपर लिखित शब्दैः सह समस्यते इति। उदाहरणानि सन्ति कृष्णश्रितः, दुःखातीतः, ...
  • अा) गम्यादीनाम् उपसंख्यानाम्। गमी, गामी, अादयः अत्र द्वितीयाविभक्त्यन्तपदेन सह समस्येते। उदाहरणानि सन्ति नगरगामी, ग्रामगमी, ...
२) तृतीया तत्पुरुषः
  • अ) पूर्वसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । तृतीयाविभक्त्यन्तपदं उपरि लिखित पदैः सह समस्यते। उदाहरणानि सन्ति मासपूर्वः, वाककलहः, अाचारश्लक्ष्णः, ...
  • अा) कर्तृकरणे कृता बहुलं। ये ये करण शब्दाः तृतीयाविभक्त्यन्त पदैः, फलेन समस्यन्ते। उ -- नखभिन्नः, हरित्रातः, ...
  • इ) अन्नेन व्यञ्जनम्। संस्कार द्रव्याः अन्नवाचिना समस्यन्ते। उ -- दध्योदनम्, क्षीरोदनम्, ...
  • ई) भक्ष्येण मिश्रीकरणम्। मिश्रीकरणं भक्ष्यवाचिना च समस्यन्ते । उ - गुडपृथुकाः, गुडधानाः, ...

Friday, May 1, 2009

संक्षेप रामायणम् - २९

श्लोकः 
श्रृड्गिवेरपुरे सूतं गड्गाकूले व्यसर्जयत् । 
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९ ।। 

सन्धिः 
श्रृड्गिवेरपुरे + सूतम् = श्रृड्गिवेरपुरे सूतम्
सूतम् + गड्गाकूले = सूतं गड्गाकूले । व्यञ्जन सन्धिः - मोऽनुस्वारः 
गड्गाकूले + व्यसर्जयत् = गड्गाकूले व्यसर्जयत्
गुहम् + अासाद्य = गुहमासाद्य 
अासाद्य + धर्मात्मा = अासाद्य धर्मात्मा 
धर्मात्मा + निषादाधिपतिम् = धर्मात्मा निषादाधिपतिम्
निषादादिपतिम् + प्रियम् = निषादादिपतिं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
श्रृड्गिवेरपुरे =  Shringivera puram
सूतम् = charioteer
गड्गाकूले = near the banks of Ganga
व्यसर्जयत् = leave
गुहम् = Guha
अासाद्य = obtainable
धर्मात्मा = noble hearted
निषादाधिपतिं = chief of the hunters/tribals
प्रियम् = beloved

Summary: 
The charioteer (in Shringiverapuram) leaves them at the bank of Ganga where the beloved Guha, the noble hearted chief of the hunters ...  

संक्षेप रामायणम् - २८

श्लोकः
सीताप्यनुगता रामं शशिनं रोहिणी यथा । 
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। २८ ।। 

सन्धिः 
सीता + अपि = सीता अपि । 
अपि + अनुगता = अप्यनुगता । स्वर सन्धिः - इको यणचि
अनुगता + रामम् = अनुगता रामम्
रामम् + शशिनम् = रामं शशिनम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
शशिनम् + रोहिणी = शशिनं रोहिणी । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रोहिणी + यथा = रोहिणी यथा 
पौरैः + अनुगतः = पौरैरनुगतः । विसर्ग सन्धिः - रेफः - रो रि
अनुगतः + दूरम् = अनुगतो दूरम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
दूरम् + पित्रा = दूरं पित्रा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
पित्रा + दशरथेन = पित्रा दशरथेन 
दशरथेन + च = दशरथेन च 

Meaning: 
सीता = Sita
अपि = also
अनुगता = followed
रामम् = Rama
शशिनम् = moon
रोहिणी = ? 
यथा = as
पौरैः = With the citizens
अनुगतः = follow
दूरम् = distance
पित्रा = father
दशरथेन = with Dasharatha
च = and

Summary: 
Sita also followed Rama just as moon ...  with the citizens and King Dasharatha following them for a distance

संक्षेप रामायणम् - २७

श्लोकः 
जनकस्य कुले जाता देवमायेव निर्मिता । 
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। २७ ।। 

सन्धिः 
जनकस्य + कुले = जनकस्य कुले
कुले + जाता = कुले जाता
जाता + देवमाया = जाता देवमाया 
देवमाया + इव = देवमायेव । स्वर सन्धिः - अाद् गुणः
इव + निर्मिता = इव निर्मिता 
सर्वलक्षणसम्पन्ना + नारीणाम् = सर्वलक्षणसम्पन्ना नारीणाम् 
नारीणाम् + उत्तमा = नारीणामुत्तमा
उत्तमा + वधूः = उत्तमा वधूः 

Meaning:
जनकस्य = Janaka's
कुले = lineage
जाता = born
देवमाया = Divine magic 
इव = like
निर्मिता = built
सर्वलक्षणसम्पन्ना = enriched with all the auspicious signs
नारीणाम् = Women's
उत्तमा = excellent
वधूः = young wife/bride

Summary: 
Born in the Janaka dynasty, built like divine maya, enriched with all the auspicious signs of a woman, She (Sita) is a bride par-excellence.  

संक्षेप रामायणम् - २६

श्लोकः
भ्रातरं दयितो भ्रातुः सोभ्रात्रमनुदर्शयन् । 
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। २६ ।। 

सन्धिः 
भ्रातरम् + दयितः = भ्रातरं दयितः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दियतः + भ्रातुः = दयितो भ्रातुः ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
भ्रातुः सः = भ्रातुः सः ।
सः + भ्रात्रम् = सोभ्रात्रम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
भ्रात्रम् + अनुदर्शयन् = भ्रात्रमनुदर्शयन् ।
रामस्य + दयिता = रामस्य दयिता 
दयिता + भार्या = दयिता भार्या 
भार्या + नित्यम् = भार्या नित्यम् 
नित्यम् + प्राणसमा = नित्यं प्राणसमा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्राणसमा + हिता = प्राणसमा हिता 

Meaning: 
भ्रातरम् = Brother (द्वितीया)
दयितः = beloved
भ्रातुः = brother
सः = he
भ्रात्रम् = brotherhood (द्वितीया)
अनुदर्शयन् = show
रामस्य  = Rama's
दयिता = beloved (स्री)
भार्या = wife
नित्यम् = constantly/regularly/always
प्राणसमा = equal to life
हिता = well wisher

Summary: 
He (Lakshmana) showed what brotherhood is all about. Rama's beloved wife Sita, a constant well wisher, ... 

Thursday, April 30, 2009

संक्षेप रामायणम् - २५

श्लोकः 
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । 
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ।। २५ ।।

सन्धिः 
तम् + व्रजन्तम् = तं व्रजन्तम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
व्रजन्तम् + प्रियः = व्रजन्तं प्रियः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्रियः + भ्राता = प्रियो भ्राता ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः 
भ्राता + लक्ष्मणः = भ्राता लक्ष्मणः 
लक्ष्मणः + अनुजगाम = लक्ष्मणोऽनुजगाम ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः, स्वर सन्धिः - एड् पदान्तादति
अनुजगाम + ह = अनुजगाम ह ।
स्नेहात् + विनयसम्पन्नः = स्नेहाद्विनयसम्पन्नः ।  व्यञ्जन सन्धिः - झलां जशोऽन्ते
विनयसम्पन्नः + सुमित्रानन्दवर्धनः = विनयसम्पन्नः सुमित्रानन्दवर्धनः

Meaning: 
तम् = him
व्रजन्तम् = at the end of his walk
प्रियः = loving
भ्राता = brother
लक्ष्मणः = Lakshmana
अनुजगाम = followed
ह = for the meter? 
स्नेहात् = for affection
विनयसम्पन्नः = rich in humility
सुमित्रानन्दवर्धनः = Sumitra's son ?

Summary: 
Affectionate brother Lakshmana/Sumitra's son follows Rama with humility



संक्षेप रामायणम् - २४

श्लोकः 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । 
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। २४ ।।

सन्धिः 
सः + जगाम = स जगाम ।  विसर्ग सन्धिः -  लोपः शाकल्यस्य
जगाम + वनम् = जगाम वनम्
वनम् + वीरः = वनं वीरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
वीरः + प्रतिज्ञाम् = वीरः प्रतिज्ञाम् ।
प्रतिज्ञाम + अनुपालयन् = प्रतिज्ञामनुपालयन्  ।
पितुः + वचन = पितुर्वचन । विसर्ग सन्धिः - रेफः - रो रि
वचन + निर्देशात् = वचन निर्देशात् 
निर्देशात् + कैकेय्याः = निर्देशात् कैकेय्याः 
कैकेय्याः + प्रियकारणात् = कैकेय्याः + प्रियकारणात् । विसर्ग सन्धिः - उपद्मानीयः - कुप्वो पौ

Meaning: 
सः =  He
जगाम = go 
वनम् = forest
वीरः = brave 
प्रतिज्ञाम् = promise/pledge
अनुपालयन् = take care of
पितुः = Father
वचन = words
निर्देशात् =  direction
कैकेय्याः =  Of Kaikeyi's
प्रियकारणात् = for the sake of ? 

Summary:
To take care of Dasharatha's promise, Rama was asked to go the forest, by the Father's orders (words) and for the sake of Kaikeyi's reason.