Friday, May 1, 2009

संक्षेप रामायणम् - २९

श्लोकः 
श्रृड्गिवेरपुरे सूतं गड्गाकूले व्यसर्जयत् । 
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९ ।। 

सन्धिः 
श्रृड्गिवेरपुरे + सूतम् = श्रृड्गिवेरपुरे सूतम्
सूतम् + गड्गाकूले = सूतं गड्गाकूले । व्यञ्जन सन्धिः - मोऽनुस्वारः 
गड्गाकूले + व्यसर्जयत् = गड्गाकूले व्यसर्जयत्
गुहम् + अासाद्य = गुहमासाद्य 
अासाद्य + धर्मात्मा = अासाद्य धर्मात्मा 
धर्मात्मा + निषादाधिपतिम् = धर्मात्मा निषादाधिपतिम्
निषादादिपतिम् + प्रियम् = निषादादिपतिं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
श्रृड्गिवेरपुरे =  Shringivera puram
सूतम् = charioteer
गड्गाकूले = near the banks of Ganga
व्यसर्जयत् = leave
गुहम् = Guha
अासाद्य = obtainable
धर्मात्मा = noble hearted
निषादाधिपतिं = chief of the hunters/tribals
प्रियम् = beloved

Summary: 
The charioteer (in Shringiverapuram) leaves them at the bank of Ganga where the beloved Guha, the noble hearted chief of the hunters ...  

1 comment:

  1. From begining I want sankshepa ramayamanlike this. can you send me the link please

    ReplyDelete