Thursday, April 30, 2009

संक्षेप रामायणम् - २४

श्लोकः 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । 
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। २४ ।।

सन्धिः 
सः + जगाम = स जगाम ।  विसर्ग सन्धिः -  लोपः शाकल्यस्य
जगाम + वनम् = जगाम वनम्
वनम् + वीरः = वनं वीरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
वीरः + प्रतिज्ञाम् = वीरः प्रतिज्ञाम् ।
प्रतिज्ञाम + अनुपालयन् = प्रतिज्ञामनुपालयन्  ।
पितुः + वचन = पितुर्वचन । विसर्ग सन्धिः - रेफः - रो रि
वचन + निर्देशात् = वचन निर्देशात् 
निर्देशात् + कैकेय्याः = निर्देशात् कैकेय्याः 
कैकेय्याः + प्रियकारणात् = कैकेय्याः + प्रियकारणात् । विसर्ग सन्धिः - उपद्मानीयः - कुप्वो पौ

Meaning: 
सः =  He
जगाम = go 
वनम् = forest
वीरः = brave 
प्रतिज्ञाम् = promise/pledge
अनुपालयन् = take care of
पितुः = Father
वचन = words
निर्देशात् =  direction
कैकेय्याः =  Of Kaikeyi's
प्रियकारणात् = for the sake of ? 

Summary:
To take care of Dasharatha's promise, Rama was asked to go the forest, by the Father's orders (words) and for the sake of Kaikeyi's reason. 


No comments:

Post a Comment