भ्रातरं दयितो भ्रातुः सोभ्रात्रमनुदर्शयन् ।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। २६ ।।
सन्धिः
भ्रातरम् + दयितः = भ्रातरं दयितः । व्यञ्जन सन्धिः - मोऽनुस्वारः
दियतः + भ्रातुः = दयितो भ्रातुः । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
भ्रातुः सः = भ्रातुः सः ।
सः + भ्रात्रम् = सोभ्रात्रम् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
भ्रात्रम् + अनुदर्शयन् = भ्रात्रमनुदर्शयन् ।
रामस्य + दयिता = रामस्य दयिता
दयिता + भार्या = दयिता भार्या
भार्या + नित्यम् = भार्या नित्यम्
नित्यम् + प्राणसमा = नित्यं प्राणसमा । व्यञ्जन सन्धिः - मोऽनुस्वारः
प्राणसमा + हिता = प्राणसमा हिता
Meaning:
भ्रातरम् = Brother (द्वितीया)
दयितः = beloved
भ्रातुः = brother
सः = he
भ्रात्रम् = brotherhood (द्वितीया)
अनुदर्शयन् = show
रामस्य = Rama's
दयिता = beloved (स्री)
भार्या = wife
नित्यम् = constantly/regularly/always
प्राणसमा = equal to life
हिता = well wisher
Summary:
He (Lakshmana) showed what brotherhood is all about. Rama's beloved wife Sita, a constant well wisher, ...
No comments:
Post a Comment