तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ।। २५ ।।
सन्धिः
तम् + व्रजन्तम् = तं व्रजन्तम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
व्रजन्तम् + प्रियः = व्रजन्तं प्रियः । व्यञ्जन सन्धिः - मोऽनुस्वारः
प्रियः + भ्राता = प्रियो भ्राता । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
भ्राता + लक्ष्मणः = भ्राता लक्ष्मणः
लक्ष्मणः + अनुजगाम = लक्ष्मणोऽनुजगाम । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः, स्वर सन्धिः - एड् पदान्तादति
अनुजगाम + ह = अनुजगाम ह ।
स्नेहात् + विनयसम्पन्नः = स्नेहाद्विनयसम्पन्नः । व्यञ्जन सन्धिः - झलां जशोऽन्ते
विनयसम्पन्नः + सुमित्रानन्दवर्धनः = विनयसम्पन्नः सुमित्रानन्दवर्धनः
Meaning:
तम् = him
व्रजन्तम् = at the end of his walk
प्रियः = loving
भ्राता = brother
लक्ष्मणः = Lakshmana
अनुजगाम = followed
ह = for the meter?
स्नेहात् = for affection
विनयसम्पन्नः = rich in humility
सुमित्रानन्दवर्धनः = Sumitra's son ?
Summary:
Affectionate brother Lakshmana/Sumitra's son follows Rama with humility
No comments:
Post a Comment