Friday, May 1, 2009

संक्षेप रामायणम् - २७

श्लोकः 
जनकस्य कुले जाता देवमायेव निर्मिता । 
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। २७ ।। 

सन्धिः 
जनकस्य + कुले = जनकस्य कुले
कुले + जाता = कुले जाता
जाता + देवमाया = जाता देवमाया 
देवमाया + इव = देवमायेव । स्वर सन्धिः - अाद् गुणः
इव + निर्मिता = इव निर्मिता 
सर्वलक्षणसम्पन्ना + नारीणाम् = सर्वलक्षणसम्पन्ना नारीणाम् 
नारीणाम् + उत्तमा = नारीणामुत्तमा
उत्तमा + वधूः = उत्तमा वधूः 

Meaning:
जनकस्य = Janaka's
कुले = lineage
जाता = born
देवमाया = Divine magic 
इव = like
निर्मिता = built
सर्वलक्षणसम्पन्ना = enriched with all the auspicious signs
नारीणाम् = Women's
उत्तमा = excellent
वधूः = young wife/bride

Summary: 
Born in the Janaka dynasty, built like divine maya, enriched with all the auspicious signs of a woman, She (Sita) is a bride par-excellence.  

No comments:

Post a Comment