जनकस्य कुले जाता देवमायेव निर्मिता ।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। २७ ।।
सन्धिः
जनकस्य + कुले = जनकस्य कुले
कुले + जाता = कुले जाता
जाता + देवमाया = जाता देवमाया
देवमाया + इव = देवमायेव । स्वर सन्धिः - अाद् गुणः
इव + निर्मिता = इव निर्मिता
सर्वलक्षणसम्पन्ना + नारीणाम् = सर्वलक्षणसम्पन्ना नारीणाम्
नारीणाम् + उत्तमा = नारीणामुत्तमा
उत्तमा + वधूः = उत्तमा वधूः
Meaning:
जनकस्य = Janaka's
कुले = lineage
जाता = born
देवमाया = Divine magic
इव = like
निर्मिता = built
सर्वलक्षणसम्पन्ना = enriched with all the auspicious signs
नारीणाम् = Women's
उत्तमा = excellent
वधूः = young wife/bride
Summary:
Born in the Janaka dynasty, built like divine maya, enriched with all the auspicious signs of a woman, She (Sita) is a bride par-excellence.
No comments:
Post a Comment