श्री श्री महाबलेश्वरमहोदयस्य समास पाठ तः मम notes अधः भवति।
- १) तत्पुरुषः
- २) द्वन्द्वः
- ३) बहुव्रीहिः
- ४) अव्ययीभावः
तत्पुरुषसमासः पुनः चतुर्विदाः सन्ति। ते सन्ति --
- १) सामान्यः
- २) कर्मधारयः
- ३) द्विगुः
- ४) नञ्चप्रभृतयः
सामान्यः तत्पुरुषः सप्त विदाः सन्ति। प्रथम तः, सप्तमि पर्यन्तं सन्ति।
१) द्वितीया तत्पुरुषः
- अ) द्वितीया श्रितातीतपतितगतात्यस्यतप्राप्तापन्नैः। द्वितीयाविभक्त्यन्तं पदं, उपर लिखित शब्दैः सह समस्यते इति। उदाहरणानि सन्ति कृष्णश्रितः, दुःखातीतः, ...
- अा) गम्यादीनाम् उपसंख्यानाम्। गमी, गामी, अादयः अत्र द्वितीयाविभक्त्यन्तपदेन सह समस्येते। उदाहरणानि सन्ति नगरगामी, ग्रामगमी, ...
- अ) पूर्वसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । तृतीयाविभक्त्यन्तपदं उपरि लिखित पदैः सह समस्यते। उदाहरणानि सन्ति मासपूर्वः, वाककलहः, अाचारश्लक्ष्णः, ...
- अा) कर्तृकरणे कृता बहुलं। ये ये करण शब्दाः तृतीयाविभक्त्यन्त पदैः, फलेन समस्यन्ते। उ -- नखभिन्नः, हरित्रातः, ...
- इ) अन्नेन व्यञ्जनम्। संस्कार द्रव्याः अन्नवाचिना समस्यन्ते। उ -- दध्योदनम्, क्षीरोदनम्, ...
- ई) भक्ष्येण मिश्रीकरणम्। मिश्रीकरणं भक्ष्यवाचिना च समस्यन्ते । उ - गुडपृथुकाः, गुडधानाः, ...
No comments:
Post a Comment