Thursday, April 30, 2009

संक्षेप रामायणम् - २३

श्लोकः 
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ।। २३ ।। 

सन्धिः 
सः + सत्यवचनात् = स सत्यवचनात् । विसर्ग सन्धिः -  लोपः शाकल्यस्य
वचनात् + राजा = वचनाद्राजा । व्यञ्जन सन्धिः - झलां जशोऽन्ते
राजा + धर्मपाशेन = राजा धर्मपाशेन 
धर्मपाशेन + संयतः = धर्मपाशेन संयतः 
विवासयामास + सुतम् = विवासयामास सुतम् 
सुतम् + रामम् = सुतं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रामम् + दशरथः = रामं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दशरथः + प्रियम् = दशरथः प्रियम्

Meaning: 
सः = He
सत्यवचनात् = for his word
राजा = King
धर्मपाशेन = by the rope of Dharma
संयतः = held together
विवासयामास = send forth for
सुतम् = son
रामम् = Rama  
दशरथः = Dasharatha
प्रियम् = loved one

Summary: 
Held by the rope of Dharma, Dasharatha sent forth for his loving son, Rama. 

No comments:

Post a Comment