स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ।। २३ ।।
सन्धिः
सः + सत्यवचनात् = स सत्यवचनात् । विसर्ग सन्धिः - लोपः शाकल्यस्य
वचनात् + राजा = वचनाद्राजा । व्यञ्जन सन्धिः - झलां जशोऽन्ते
राजा + धर्मपाशेन = राजा धर्मपाशेन
धर्मपाशेन + संयतः = धर्मपाशेन संयतः
विवासयामास + सुतम् = विवासयामास सुतम्
सुतम् + रामम् = सुतं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
रामम् + दशरथः = रामं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः
दशरथः + प्रियम् = दशरथः प्रियम्
Meaning:
सः = He
सत्यवचनात् = for his word
राजा = King
धर्मपाशेन = by the rope of Dharma
संयतः = held together
विवासयामास = send forth for
सुतम् = son
रामम् = Rama
दशरथः = Dasharatha
प्रियम् = loved one
Summary:
Held by the rope of Dharma, Dasharatha sent forth for his loving son, Rama.
No comments:
Post a Comment