सीताप्यनुगता रामं शशिनं रोहिणी यथा ।
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। २८ ।।
सन्धिः
सीता + अपि = सीता अपि ।
अपि + अनुगता = अप्यनुगता । स्वर सन्धिः - इको यणचि
अनुगता + रामम् = अनुगता रामम्
रामम् + शशिनम् = रामं शशिनम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
शशिनम् + रोहिणी = शशिनं रोहिणी । व्यञ्जन सन्धिः - मोऽनुस्वारः
रोहिणी + यथा = रोहिणी यथा
पौरैः + अनुगतः = पौरैरनुगतः । विसर्ग सन्धिः - रेफः - रो रि
अनुगतः + दूरम् = अनुगतो दूरम् । विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्लुते, स्वर सन्धिः - अाद् गुणः
दूरम् + पित्रा = दूरं पित्रा । व्यञ्जन सन्धिः - मोऽनुस्वारः
पित्रा + दशरथेन = पित्रा दशरथेन
दशरथेन + च = दशरथेन च
Meaning:
सीता = Sita
अपि = also
अनुगता = followed
रामम् = Rama
शशिनम् = moon
रोहिणी = ?
यथा = as
पौरैः = With the citizens
अनुगतः = follow
दूरम् = distance
पित्रा = father
दशरथेन = with Dasharatha
च = and
Summary:
Sita also followed Rama just as moon ... with the citizens and King Dasharatha following them for a distance
रोहिणी => चन्द्रस्य पत्नी
ReplyDeleteयथा रोहिणी अनुगता तथा सीता अपि अनुगता