Friday, May 1, 2009

संक्षेप रामायणम् - २८

श्लोकः
सीताप्यनुगता रामं शशिनं रोहिणी यथा । 
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। २८ ।। 

सन्धिः 
सीता + अपि = सीता अपि । 
अपि + अनुगता = अप्यनुगता । स्वर सन्धिः - इको यणचि
अनुगता + रामम् = अनुगता रामम्
रामम् + शशिनम् = रामं शशिनम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
शशिनम् + रोहिणी = शशिनं रोहिणी । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रोहिणी + यथा = रोहिणी यथा 
पौरैः + अनुगतः = पौरैरनुगतः । विसर्ग सन्धिः - रेफः - रो रि
अनुगतः + दूरम् = अनुगतो दूरम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
दूरम् + पित्रा = दूरं पित्रा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
पित्रा + दशरथेन = पित्रा दशरथेन 
दशरथेन + च = दशरथेन च 

Meaning: 
सीता = Sita
अपि = also
अनुगता = followed
रामम् = Rama
शशिनम् = moon
रोहिणी = ? 
यथा = as
पौरैः = With the citizens
अनुगतः = follow
दूरम् = distance
पित्रा = father
दशरथेन = with Dasharatha
च = and

Summary: 
Sita also followed Rama just as moon ...  with the citizens and King Dasharatha following them for a distance

1 comment:

  1. रोहिणी => चन्द्रस्य पत्नी

    यथा रोहिणी अनुगता तथा सीता अपि अनुगता

    ReplyDelete