Thursday, April 30, 2009

संक्षेप रामायणम् - २५

श्लोकः 
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । 
स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः ।। २५ ।।

सन्धिः 
तम् + व्रजन्तम् = तं व्रजन्तम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
व्रजन्तम् + प्रियः = व्रजन्तं प्रियः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्रियः + भ्राता = प्रियो भ्राता ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः 
भ्राता + लक्ष्मणः = भ्राता लक्ष्मणः 
लक्ष्मणः + अनुजगाम = लक्ष्मणोऽनुजगाम ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः, स्वर सन्धिः - एड् पदान्तादति
अनुजगाम + ह = अनुजगाम ह ।
स्नेहात् + विनयसम्पन्नः = स्नेहाद्विनयसम्पन्नः ।  व्यञ्जन सन्धिः - झलां जशोऽन्ते
विनयसम्पन्नः + सुमित्रानन्दवर्धनः = विनयसम्पन्नः सुमित्रानन्दवर्धनः

Meaning: 
तम् = him
व्रजन्तम् = at the end of his walk
प्रियः = loving
भ्राता = brother
लक्ष्मणः = Lakshmana
अनुजगाम = followed
ह = for the meter? 
स्नेहात् = for affection
विनयसम्पन्नः = rich in humility
सुमित्रानन्दवर्धनः = Sumitra's son ?

Summary: 
Affectionate brother Lakshmana/Sumitra's son follows Rama with humility



संक्षेप रामायणम् - २४

श्लोकः 
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । 
पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ।। २४ ।।

सन्धिः 
सः + जगाम = स जगाम ।  विसर्ग सन्धिः -  लोपः शाकल्यस्य
जगाम + वनम् = जगाम वनम्
वनम् + वीरः = वनं वीरः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
वीरः + प्रतिज्ञाम् = वीरः प्रतिज्ञाम् ।
प्रतिज्ञाम + अनुपालयन् = प्रतिज्ञामनुपालयन्  ।
पितुः + वचन = पितुर्वचन । विसर्ग सन्धिः - रेफः - रो रि
वचन + निर्देशात् = वचन निर्देशात् 
निर्देशात् + कैकेय्याः = निर्देशात् कैकेय्याः 
कैकेय्याः + प्रियकारणात् = कैकेय्याः + प्रियकारणात् । विसर्ग सन्धिः - उपद्मानीयः - कुप्वो पौ

Meaning: 
सः =  He
जगाम = go 
वनम् = forest
वीरः = brave 
प्रतिज्ञाम् = promise/pledge
अनुपालयन् = take care of
पितुः = Father
वचन = words
निर्देशात् =  direction
कैकेय्याः =  Of Kaikeyi's
प्रियकारणात् = for the sake of ? 

Summary:
To take care of Dasharatha's promise, Rama was asked to go the forest, by the Father's orders (words) and for the sake of Kaikeyi's reason. 


संक्षेप रामायणम् - २३

श्लोकः 
स सत्यवचनाद्राजा धर्मपाशेन संयतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ।। २३ ।। 

सन्धिः 
सः + सत्यवचनात् = स सत्यवचनात् । विसर्ग सन्धिः -  लोपः शाकल्यस्य
वचनात् + राजा = वचनाद्राजा । व्यञ्जन सन्धिः - झलां जशोऽन्ते
राजा + धर्मपाशेन = राजा धर्मपाशेन 
धर्मपाशेन + संयतः = धर्मपाशेन संयतः 
विवासयामास + सुतम् = विवासयामास सुतम् 
सुतम् + रामम् = सुतं रामम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रामम् + दशरथः = रामं दशरथः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दशरथः + प्रियम् = दशरथः प्रियम्

Meaning: 
सः = He
सत्यवचनात् = for his word
राजा = King
धर्मपाशेन = by the rope of Dharma
संयतः = held together
विवासयामास = send forth for
सुतम् = son
रामम् = Rama  
दशरथः = Dasharatha
प्रियम् = loved one

Summary: 
Held by the rope of Dharma, Dasharatha sent forth for his loving son, Rama. 

संक्षेप रामायणम् - २२

श्लोकः
पूर्वं दत्तवरा देवी वरमेनमयाचत । 
विवासनं च रामस्य भरतस्यभिषेचनम् ।। २२ ।। 

सन्धिः 
पूर्वम् + दत्तवरा = पूर्वं दत्तवरा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दत्तवरा + देवी = दत्तवरा देवी
देवी + वरमेन = देवी वरमेन 
वरमेन + मया = वरमेन मया 
मया + चत = मया चत
विवासनम् + च = विवासनं च । व्यञ्जन सन्धिः - मोऽनुस्वारः 
च + रामस्य = च रामस्य 
रामस्य + भरतस्यभिषेचनम् = रामस्य भरतस्यभिषेचनम्

Meaning: 
पूर्वम् = previously
दत्तवरा = given boon
देवी = queen
वरमेन = by a boon? 
मया = by me
चत = and ....
विवासनम् = banishing/expulsion
च = and
रामस्य = Rama's
भरतस्यभिषेचनम् = Bharatha's coronation

Summary: 
The queen wanted Rama's explusion and Bharatha's (her son's) coronation based on a 
previous boon/wish given by the King.