Friday, May 1, 2009

संक्षेप रामायणम् - २९

श्लोकः 
श्रृड्गिवेरपुरे सूतं गड्गाकूले व्यसर्जयत् । 
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९ ।। 

सन्धिः 
श्रृड्गिवेरपुरे + सूतम् = श्रृड्गिवेरपुरे सूतम्
सूतम् + गड्गाकूले = सूतं गड्गाकूले । व्यञ्जन सन्धिः - मोऽनुस्वारः 
गड्गाकूले + व्यसर्जयत् = गड्गाकूले व्यसर्जयत्
गुहम् + अासाद्य = गुहमासाद्य 
अासाद्य + धर्मात्मा = अासाद्य धर्मात्मा 
धर्मात्मा + निषादाधिपतिम् = धर्मात्मा निषादाधिपतिम्
निषादादिपतिम् + प्रियम् = निषादादिपतिं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 

Meaning: 
श्रृड्गिवेरपुरे =  Shringivera puram
सूतम् = charioteer
गड्गाकूले = near the banks of Ganga
व्यसर्जयत् = leave
गुहम् = Guha
अासाद्य = obtainable
धर्मात्मा = noble hearted
निषादाधिपतिं = chief of the hunters/tribals
प्रियम् = beloved

Summary: 
The charioteer (in Shringiverapuram) leaves them at the bank of Ganga where the beloved Guha, the noble hearted chief of the hunters ...  

संक्षेप रामायणम् - २८

श्लोकः
सीताप्यनुगता रामं शशिनं रोहिणी यथा । 
पौरैरनुगतो दूरं पित्रा दशरथेन च ।। २८ ।। 

सन्धिः 
सीता + अपि = सीता अपि । 
अपि + अनुगता = अप्यनुगता । स्वर सन्धिः - इको यणचि
अनुगता + रामम् = अनुगता रामम्
रामम् + शशिनम् = रामं शशिनम् । व्यञ्जन सन्धिः - मोऽनुस्वारः 
शशिनम् + रोहिणी = शशिनं रोहिणी । व्यञ्जन सन्धिः - मोऽनुस्वारः 
रोहिणी + यथा = रोहिणी यथा 
पौरैः + अनुगतः = पौरैरनुगतः । विसर्ग सन्धिः - रेफः - रो रि
अनुगतः + दूरम् = अनुगतो दूरम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
दूरम् + पित्रा = दूरं पित्रा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
पित्रा + दशरथेन = पित्रा दशरथेन 
दशरथेन + च = दशरथेन च 

Meaning: 
सीता = Sita
अपि = also
अनुगता = followed
रामम् = Rama
शशिनम् = moon
रोहिणी = ? 
यथा = as
पौरैः = With the citizens
अनुगतः = follow
दूरम् = distance
पित्रा = father
दशरथेन = with Dasharatha
च = and

Summary: 
Sita also followed Rama just as moon ...  with the citizens and King Dasharatha following them for a distance

संक्षेप रामायणम् - २७

श्लोकः 
जनकस्य कुले जाता देवमायेव निर्मिता । 
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ।। २७ ।। 

सन्धिः 
जनकस्य + कुले = जनकस्य कुले
कुले + जाता = कुले जाता
जाता + देवमाया = जाता देवमाया 
देवमाया + इव = देवमायेव । स्वर सन्धिः - अाद् गुणः
इव + निर्मिता = इव निर्मिता 
सर्वलक्षणसम्पन्ना + नारीणाम् = सर्वलक्षणसम्पन्ना नारीणाम् 
नारीणाम् + उत्तमा = नारीणामुत्तमा
उत्तमा + वधूः = उत्तमा वधूः 

Meaning:
जनकस्य = Janaka's
कुले = lineage
जाता = born
देवमाया = Divine magic 
इव = like
निर्मिता = built
सर्वलक्षणसम्पन्ना = enriched with all the auspicious signs
नारीणाम् = Women's
उत्तमा = excellent
वधूः = young wife/bride

Summary: 
Born in the Janaka dynasty, built like divine maya, enriched with all the auspicious signs of a woman, She (Sita) is a bride par-excellence.  

संक्षेप रामायणम् - २६

श्लोकः
भ्रातरं दयितो भ्रातुः सोभ्रात्रमनुदर्शयन् । 
रामस्य दयिता भार्या नित्यं प्राणसमा हिता ।। २६ ।। 

सन्धिः 
भ्रातरम् + दयितः = भ्रातरं दयितः । व्यञ्जन सन्धिः - मोऽनुस्वारः 
दियतः + भ्रातुः = दयितो भ्रातुः ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
भ्रातुः सः = भ्रातुः सः ।
सः + भ्रात्रम् = सोभ्रात्रम् ।  विसर्ग सन्धिः - उकारः - अतो रोरप््लुतादप्‌लुते, स्वर सन्धिः -  अाद् गुणः
भ्रात्रम् + अनुदर्शयन् = भ्रात्रमनुदर्शयन् ।
रामस्य + दयिता = रामस्य दयिता 
दयिता + भार्या = दयिता भार्या 
भार्या + नित्यम् = भार्या नित्यम् 
नित्यम् + प्राणसमा = नित्यं प्राणसमा । व्यञ्जन सन्धिः - मोऽनुस्वारः 
प्राणसमा + हिता = प्राणसमा हिता 

Meaning: 
भ्रातरम् = Brother (द्वितीया)
दयितः = beloved
भ्रातुः = brother
सः = he
भ्रात्रम् = brotherhood (द्वितीया)
अनुदर्शयन् = show
रामस्य  = Rama's
दयिता = beloved (स्री)
भार्या = wife
नित्यम् = constantly/regularly/always
प्राणसमा = equal to life
हिता = well wisher

Summary: 
He (Lakshmana) showed what brotherhood is all about. Rama's beloved wife Sita, a constant well wisher, ...