श्रृड्गिवेरपुरे सूतं गड्गाकूले व्यसर्जयत् ।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ।। २९ ।।
सन्धिः
श्रृड्गिवेरपुरे + सूतम् = श्रृड्गिवेरपुरे सूतम्
सूतम् + गड्गाकूले = सूतं गड्गाकूले । व्यञ्जन सन्धिः - मोऽनुस्वारः
गड्गाकूले + व्यसर्जयत् = गड्गाकूले व्यसर्जयत्
गुहम् + अासाद्य = गुहमासाद्य
अासाद्य + धर्मात्मा = अासाद्य धर्मात्मा
धर्मात्मा + निषादाधिपतिम् = धर्मात्मा निषादाधिपतिम्
निषादादिपतिम् + प्रियम् = निषादादिपतिं प्रियम् । व्यञ्जन सन्धिः - मोऽनुस्वारः
Meaning:
श्रृड्गिवेरपुरे = Shringivera puram
सूतम् = charioteer
गड्गाकूले = near the banks of Ganga
व्यसर्जयत् = leave
गुहम् = Guha
अासाद्य = obtainable
धर्मात्मा = noble hearted
निषादाधिपतिं = chief of the hunters/tribals
प्रियम् = beloved
Summary:
The charioteer (in Shringiverapuram) leaves them at the bank of Ganga where the beloved Guha, the noble hearted chief of the hunters ...