Wednesday, December 10, 2008

विद्यालयं - १

समाजः परिवर्तनशीलः । सामाजिक-व्यवस्था अपि समये-समये परिवर्तते । अाधुनिकी शिक्षण-व्यवस्था प्राचीनकालस्य शिक्षण-व्यवस्थातः भिन्ना अस्ति । इदानीं प्रारम्भिक-माध्यमिक-शिक्षार्थं विद्यालयाः उच्चशिक्षार्थम् उच्चतर-शिक्षार्थं च महाविद्यालयाः विश्वविद्यालयाः च भवन्ति । परन्तु प्राचीन-काले एतेषां सर्वेषां स्थाने गुरुकुलानि भवन्ति स्म । 

घने अरण्ये, सुरम्ये नदीतीरे, जनशून्यासु पर्वतगुहासु च ऋषयः निवसन्ति स्म । तेषां निवासस्थानम् 'अाश्रमः' इति नाम्ना प्रसिद्धम् अासीत् । तेषु अाश्रमेषु गुरुकुलानि अपि प्रचलन्ति स्म । तत्र मन्त्रद्रष्टारः ऋषयः अाचार्याः च भवन्ति स्म । तेषु कश्चन ऋषिः, कश्चन महर्षिः, कश्चन च ब्रह्मर्षिः भवति स्म । ते न केवलम् अाचार्याः अपि तु समाजस्य उन्नायकाः संस्कारकाः च अभवन् । वसिष्ठः विश्वामित्रः च प्रसिद्धौ ब्रम्हर्षी अास्ताम् । वाल्मीकिः वेदव्यासः च महर्षी अास्ताम् । तौ भारतस्य प्राचीनतमौ प्रसिद्धौ कवी अपि अास्ताम् । अनयोः वाल्मीकिः अादिकविः अासीत् । सः अादिकाव्यं रामायणं रचितवान् । 

वस्तुतः भारतीय-शिक्षणपरम्परायाः किञ्चित् वैशिष्टयम् अस्ति । शिशुः मातृगर्भे स्थितः संवर्धन-कालतः एव शिक्षां प्राप्नोति । अतः माता तस्य प्रथमः गुरुः भवति । जन्मानन्तरं पिता अन्ये च ज्येष्ठाः जनाः तस्य गुरवः भवन्ति । एवं शिशुः बाल्यकाले गृहे एव प्राथमिकीं शिक्षां प्राप्नोति । यथासमयं तस्य उपनयन-संस्कारः भवति । उपनयनानन्तरं वटुः गुरुकुले प्रवेशम् अर्हति । ते च वटवः ऋषीणां मार्गदर्शनेन स्व-स्वविषये निष्णाताः भवन्ति । 

[संस्कृतस्वाध्यायः, द्वितीया दीक्षा, प्रथम: भाग:, क १८]


Tuesday, December 9, 2008

प्रार्थना

असतोमा सत्गमया 
तमसोमा ज्योतिर्गमया ।
मृत्योर्मा अमृतंगमया 
ऊँ शान्तिः शान्ति: शान्ति: ।।